________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटोकं
उत्तरा- रिग्रहेण जीवस्य कुतः सुखं ? कदापि सुखं नास्तीति भावः, ।। २८ ॥ ॥१०८६॥
॥मूलम् ॥--रूवे अतत्ते य परिग्गहमि। सत्तोवसत्तो न लभेइ तुडिं॥अतुहिदोसेण दुही परस्स । लोभाविले आययई अदत्तं ॥२९॥ व्याख्या-रूपेऽतृप्तश्च पुरुषः परिग्रहे मूर्छायां सक्तो प्रसक्तो भवति, सामान्येनासक्तिमान् सक्तः, उपसक्तश्च गाढमासक्तः स्यात्. ततश्च मूर्छायां सक्तोपसक्तः,
पूर्व सक्तः, पश्चादुपसक्तः सक्तोपसक्तः. एतादृशः सन्मनुष्यस्तुष्टिं संतोषं नोपैति. ततश्चातुष्टिदोषेणा5| ऽसंतोषदोषेण दुःखी सन् परस्यान्यस्याऽदत्तं सुरूपं वस्त्विति शेषः, आदत्ते गृह्णाति. कीदृशः स रूपेऽतृप्तः? लोभाविलो लोभेनाविलः कलुषो लोभाविलः ॥ २९ ॥
॥ मूलम् ॥-तण्हाभिभूयस्स अदत्तहारिणो । रूवे अतत्तस्स परिग्गहस्स ॥ मायामुस वढ्इ | लोभदोसा | तत्थावि दुक्खा न विमुच्चइ से ॥३०॥व्याख्या-पुनदोषांतरमाह-तृष्णाभिभूतस्य लोभपराजितस्य जीवस्याऽदत्तहारिणोऽदत्तग्राहकस्य, तथा रूपे रूपविषये परिग्रहेऽतृप्तस्याऽसंतुष्टस्य दि ॥१०८६॥ लोभदोषाल्लोभापराधान्मायामृषा वर्धते, तृष्णयाऽदत्तं गृह्णाति, ततो लोभात्परस्य गृहीतवस्तुरक्षणपरो
FACECAAAAAAEXAM
ASHOCACANCIALCCO
For Private And Personal Use Only