________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
4
सटोक
%AC%
उत्तरा
दिचिंतनाव्यवहाररूपा, तद्रूपा गुप्तिरसत्याऽमृषा मनोगुप्तिश्चतुर्थी, यत एषा चिंतना सत्यापि नास्ति,
मृषापि नास्ति, व्यवहारचिंतनेत्यर्थः ४. ॥२०॥ ॥८७९॥
न ॥मूलम् ॥-संरंभसमारंभे। आरंभे य तहेव य॥ मणं पवत्तमाणं तु । निवत्तिज जयं जई है ॥ २१ ॥ व्याख्या-यतिः साधुर्यत्नावान् सन् संरंभसमारंभे, तथैव चारंभे प्रवर्तमानं मनो निव
तयेत्. संरंभश्च समारंभश्चानयोः समाहारः संरंभसमारंभ तस्मिन् संरंभसमारंभे. संरंभः संकल्पः, अहं तथा ध्यानं करिष्यामि करोमि वा, यथासौ म्रियते मरिष्यतीत्यादिसंकल्पः संरंभः, तत्र संकल्पे प्रवर्तमानं मनो निवर्तयेत्. तथा समारंभः परपीडाकरोच्चाटनकीलनादिनिबंधनं ध्यानं, तत्रापि प्रवर्तमानं मनो निवारयेत्. तथैव च पुनरारंभः परप्राणापहारक्षमोऽशुभपरिणामः, तस्मिन् परिणामे प्रवर्तमानं मनो निवर्तयेत्. ॥ २१ ॥ अथ वचनयोगं वदति॥मूलम् ॥ संकप्पो संरंभो । परितावकरो भवे समारंभो ॥आरंभो उद्दवओ-सुद्धवयाईण :
३ ८७९॥ सवेसिं ॥ २१ ॥ व्याख्या सर्वेषामशुद्धवचसामेते भेदा भवंति. कीदृशास्ते भेदाः? परितापकराः,
ACEAEX-SERIES
54SCRI516
For Private And Personal Use Only