________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Sh Kalassagersuri Gyarmandie
सटोर्क
उत्तरा- नंतरं तिस्रो गुप्तीर्मनोगुप्तिवाग्गुप्तिकायगुप्तीरानुपूर्वीतोऽनुक्रमतो वक्ष्यामि. ॥ १९॥
॥मूलम्॥-सच्चा तहेव मोसा य।सच्चामोसा तहेव य॥चउत्थी असच्चामोसाओ। मणगुत्ती चउ॥८७८॥
बिहा॥२०॥ व्याख्या-मनोगुप्तिश्चतुर्विधा, प्रथमा सत्या मनोगुप्तिः १. तथा द्वितीयाऽसत्या मनोगुप्तिः २. तथैव तृतीया सत्यामृषामनोगुप्तिः३. तथा चतुर्थी असत्याऽमृषा मनोगुप्तिः ४. यत्सत्यं वस्तु मनसि चिं
त्यते, जगति जीवतत्वं विद्यते, इत्यादिचिंतनस्य योगस्तद्रूपा गुप्तिः सत्या मनोगुप्तिःप्रथमा १. यदसत्यं है वस्तु मनसि चिंत्यते, जीवो नास्तीत्यादिचिंतनस्य योगस्तपा गुदूप्तिरसत्या मनोगुप्तिद्वितीया २. ब-14
हुनां नानाजातीयानामाम्रादिवृक्षाणां वनं दृष्ट्वालम्राणामेव वनमेतद्वर्तते, तत्सत्यं पुनर्मुषायुक्तमेवेत्यादिचिंतनयोगस्तदूपा गुप्तिः सत्यामृषा मनोगुप्तिस्तृतीया, यतोऽत्र काचित्सत्या चिंतना, काचिन्मृषा चिंतना, केचित्तत्र वने आम्राः संति तेन सत्या, केचित्तत्र वने धवखदिरपलाशादयो वृक्षा अपि संति तेन मृषाप्यस्ति ३. चतुर्थी असत्याऽमृषा या चिंतना, सत्यापि नास्ति, मृषापि नास्ति, यदा
P॥८७८॥ देशनिर्देशादिचिंतनं मनसि चिंत्यते, हे देवदत्त! घटमानय? अमुकं वस्तु मह्यमानीय दीयतां, इत्या
CANCHICICIOG45-4Cit
For Private And Personal Use Only