________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersari Gyanmandie
सटोर्क
॥८७७॥
डिले? दशविधविशेषणविशिष्टे, तानि दशविशेषणान्याह-कथंभृते स्थंडिले? परस्याऽनुपघातके, यत्रान्यस्योपघातो न स्यात्, संयमस्यात्मनः प्रवचनस्य बाधारहिते हीलारहिते. १.पुनः कीदृशे? समे निम्नोन्नतत्वादिरहिते २. पुनः कीदृशे? 'अज्झुसिरे अपि अझूसिरे इति घासवृक्षपत्रकाष्टादिभिरव्याप्ते, तत्र हि परिष्टापिते जंतूनामुत्पत्तिः स्यात्. ३.पुनः कीदृशे? अचिरकालकृते, अग्न्यादिना स्तोकेन कालेनाचित्तीकृते ४.॥१७॥पुनः कीदृशे ? विच्छिन्ने विस्तीर्णे (जघन्यतोऽपि हस्तप्रमाणे) ५. पुनः कोशे? दरं ओगाढे, अधस्ताद दूरं सचित्ते, उपरिष्टादंगुलपंचकं यावदचित्ते ६. पुनः कीदृशे? न आसन्नेऽनासन्ने, पामाद दूरवर्तिनि ७. पुनः कीदृशे? बिलवर्जिते मूषकसर्पकीटकादिरंध्रवर्जिते ८. पुनः कीदृशे? त्रसप्राणींद्रियादिभी रहिते ९. पुनः कीदृशे? बीजैः शालिगोधूमादिसचित्तधान्यै रहिते १०. एतादृशे दशविधविशेषणैर्विशिष्टे स्थंडिले पूर्वोक्तानुच्चारादीन् व्युत्सृजेत् संत्यजेदिति भावः ॥१८॥
॥ मूलम् ॥-एयाओ पंचसमिईओ। समासेण वियाहिया ॥ इत्तो य तिओ गुत्तीओ। वुच्छामि अणुपुत्वसो ॥ १९ ॥ व्याख्या-एताः पंच समितयः समासेन संक्षेपेण व्याख्याताः. इतोऽ
POOJAAC%
FACTSAE%ERCA3-549
॥॥३तापाता उताजा
॥८७७॥
5Ck
For Private And Personal Use Only