________________
Shri Maa Jan Aradhana Kendra
Acharya Shri Kailassagersuri Gyarmandie
उत्तरा
॥८७६॥
WRICAR ARARIABAR
वस्त्रादिकं, देहं शरीरं, अन्यत्तथाविधपरिष्टापनायोग्यं, भेषजाद्यर्थमानीतं गोमूत्रादिकं, एतत्प्रासुके 12 सटोक स्थंडिले परिष्टापयेत्. पूर्वं स्थंडिलस्य चतुर्भगीमाह-अनापातेऽसंलोके, न विद्यते आपातः स्वपक्षीयपरपक्षीयाणामापातो गमनागमनं यत्र तदनापातं. पुनर्यदसंलोकं भवति, न विद्यते लोकानां संलोको दूराद् दृष्टिप्रचारो यत्र तदसंलोकं. कोऽर्थः? यत्र स्थंडिले प्रायो गृहस्थः कोऽपि नायाति, यत्र च स्थंडिले प्रायो दूराद् गृहस्थानां दृष्टिप्रचारो न स्यात्, तत्र स्थंडिले इत्यर्थः, इति प्रथमो भंगः १. पुनर्यत्स्थंडिलमनापातं भवति, परं संलोके भवति. लोकानामुपागमनरहितं भवति, अथ च लोकानां दूरात्सलोकसहितं दृष्टिप्रचारसहितं भवतीति द्वितीयो भंगः. २. पुनर्यत्स्थंडिलं लोकानामापातसहितमुपागमनसहितं भवति, अथ च दूराल्लोकानां संलोकरहितं दृक्प्रचाररहितं भवति, अयं तृतीयो भंगः ३. पुनर्यत्स्थंडिलमापातं लोकानामुपागमनसहितं भवति, अथ च संलोकं दूराल्लोकानां दृष्टिप्रचारसहितमपि भवति, अयं चतुर्थों भंगः ४. ॥ १६ ॥
P॥८७६॥ 'अणावायेति' तत्र चतुःषु भेदेष्वनापातेऽसंलोके स्थंडिले उच्चारादीनि व्युत्सृजेत्. कथंभूते स्थं
For Private And Personal Use Only