________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
सटीक
CA
-C
COMnCEBOX-SRANCIS-5
॥ मूलम् ॥-चक्खुसा पडिलेहिता । पमजिज जयं जयी ॥ आइए निक्खिविजा वा । दुहओ समिओवि सया ॥ १४॥ व्याख्या-यत्नावान् यतिर्यत्नया चक्षुषा प्रतिलेख्य प्रमार्जयित्वा सदा समितः सन्नादाननिक्षेपणासमितियुक्तः सन्, अथवा द्रव्यभावभेदेन समितः समितियुक्तः सन् द्विविधमप्युपधिमोधिकमथोपग्राहिकं च गृह्णीताददीत? वाऽथवा मुंचेन्निक्षिपेत्. ॥ १४ ॥
॥ मूलम् ॥-उच्चारं पासवणं । खेलं सिंघाणजल्लियं ॥ आहारं उवहिं देहं । अण्णं वावि तहाविहं ॥ १५॥ अणावायमसंलोए। आणावाए चेव होइ संलोए ॥ आवायमसंलोए । आवाए चेव संलोए ॥ १६ ॥ अणावायमसंलोए । परस्सणुवघाइए ॥ समे अज्झूसिरेयावि । अचिरकालकयमि य ॥१७॥ विच्छिन्ने दूरमोगाढे । नासन्ने बिलवजिए॥ तसपाणबीयरहिए । उच्चाराईणि वोसिरे ॥ १८॥ चतसृभिः कुलकं ॥ व्याख्या-अथ पंचमी समिति प्राह–साधुरुच्चारादीन्येतादृशे स्थंडिले व्युत्सृजेत् परिष्टापयेदिति चतुर्थ्या गाथया संबंधः. तानि कानि? उच्चारादीनि, उच्चारं पुरीषं, प्रश्रवणं मूत्रं, खेलं कफः, सिंघाणं श्लेष्म, जल्लकं शरीरमलं, आहारमन्नादिकं, उपधि जीर्ण
46
-
A
॥८७५॥
For Private And Personal Use Only