________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटोक
॥८८०॥
SN-COMIRMIRSINGA1%
के ते भेदाः? संरंभः संकल्प इत्याद्यर्थः पूर्ववदेव. ॥ २१ ॥
॥ मूलम् ॥–सच्चा तहेव मोसा य । सच्चामोसा तहेव य ॥ चउत्थी असच्चमोसा उ। वय3 गुत्ती चउबिहा ॥ २२ ॥ व्याख्या-वचनगुप्तिश्चतुर्विधा भवति. सत्या सत्यवाक्, तस्या योगः सत्य| योगः सत्यवाग्योगः, तद्रूपा गुप्तिः सत्या वाग्गुप्तिः १. एवमसत्याऽसत्यवाक्, तस्यो योगोऽसत्यवाग्योगः, तद्रूपा गुतिरसत्यवाग्गुप्तिः २. तथा या सत्या वाग् सती, असत्यया वाचा सह मिलति सा सत्या-4 मृषा वाग्गुप्तिस्तृतीया ३. पुनश्चतुर्थी असत्याऽमृषा वाग्गुप्तिः, या सत्यापि नास्ति, मृषापि नास्ति, अर्थाद्व्यवहारवाक् सा चतुर्थीत्यर्थः ४. ॥ २२ ॥
॥ मूलम् ॥-संरंभसमारंभे । आरंभे य तहेव य ॥ वयं पवद्रमाणं तु । निवत्तिज जयं जई ॥ २३ ॥ व्याख्या-यतिः साधुः ' जयं' इति यत्नावान् सन् संरंभे समारंभे तथैव चारंभे प्रवर्तमानं वचो वचनं निवर्तयेत्. संरंभः परजीवस्य विनाशनसमर्थ दुष्टविद्यानां गुणनं, समारंभः IP८८०॥ परेषां परितापकारकमंत्रादीनां मुहर्मुहः परावर्तन. तथैव चारंभः परेषां क्लेशोच्चाटनमारणादिमंत्र
AS
For Private And Personal Use Only