SearchBrowseAboutContactDonate
Page Preview
Page 809
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandie 1८८१ %AAMAGRE-REAPHERS जापकरणं, तत्रापि प्रवर्तमानं निवारयेत्. ॥ २३ ॥ इत्यनेन वाग्गुप्तिरेवोक्ता, अथ कायगुप्तिमाह- सटीक ॥ मूलम् ॥-ठाणे निसीयणे चेव । तहेव य तुयट्टणे ॥ उल्लंघणपल्लंघण । इंदियाण य जुजणे ॥ २४ ॥ संरंभे समारंभे। आरंभंमि तहेव य॥कायं पवत्तमाणं तु । निवत्तिज जयंजई ॥२५॥ | युग्मं ॥ व्याख्या-स्थाने उर्वस्थिती, च पुनरेव निश्चयेन निषीदने उपविशने, तथैव 'तुयदृणे' | त्वग्वर्तने अर्थाच्छयने, तथोल्लंघनप्रलंघने उल्लंघनं, तथाविधनिमित्ताद्गादेरुत्क्रमणं, तत्र. पुनः प्रलंघनं सामान्येन गमनं, तत्र. च पुनरिंद्रियाणां प्रयुंजने श्रोत्रनेत्ररसनानासात्वगादीनामिंद्रियाणां शब्दरूपरसगंधस्पर्शादिविषयेषु व्यापारणे. तथा संरंभे मुष्ट्यादिना ताडने, तथा समारंभे परितापकारिणि लत्तायभिघाते. तथैव च पुनरारंभे प्राणिवधकरे यष्ट्यादिप्रयोगे कार्य प्रवर्तमानं यतिः साधुर्यत्नावान् सन् निवर्तयेत्, सर्वत्र शरीरगुप्तिर्विधेयेत्यर्थः ॥ २४ ॥ २५ ॥ ॥ मूलम् ॥-एयाओ पंचसमिईओ । चरणस्स य पवत्तणे ॥ गुत्ती निअत्तणे वुत्ता । असुभ-| BHA८८१॥ त्थेसु सबसो ॥ २६ ॥ व्याख्या-एताः पंच समितयश्चरणस्य चारित्रस्य प्रवर्तने उक्ताः, सर्वशः स For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy