SearchBrowseAboutContactDonate
Page Preview
Page 579
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥ ५७६॥ 645555555 दाता भवाहीति भव? च इति पादपूरणे. जीवानामभयदानं देहि? जीवानां हिंसां मा कुर्वित्यर्थः. हे राजन्ननित्ये जीवलोके संसारे किमिति किमर्थं हिंसायां प्रसज्यसि? प्रकर्षेण सजो भवसि ? जीवलोकस्यानित्यत्वे त्वमप्यनित्योऽसि. किमर्थं प्राणिवधं करोषीत्यर्थः ॥११॥ मूलम् ॥-जया सवं परिच्चज । गंतवमवसस्स ते ॥ अणिच्चे जीवलोगंमि । किं रजमि पसजसि ॥ १२ ॥ व्याख्या-हे राजन्! यदा सर्वमंतःपुरादिकं कोष्ठागारभांडागारादिकं परित्यज्य ते | तव परलोके गंतव्यं वर्तते, कथंभूतस्य ते? अवशस्य परवशस्य. मरणसमये जीवो जानाति न म्रियते, परं किं करोति ? जीवः परवशः सन् स्वेच्छां विनैव म्रियते. यदुक्तं-सवे जीवावि इच्छंति । जीविडं न मरिजिउं ॥ तेन हे नृप! तव सर्व परित्यज्य मर्तव्यमस्ति, तदाऽनित्ये जीवलोकेऽनित्ये संसारे किं राज्ये प्रसजसि? प्रसंगं करोषि? गृद्धो भवसि? इति. ॥ १२ ॥ ॥मूलम् ॥-जीवियं चेव रूवं च । विज्जुसंपायचंचलं ॥ जत्थ तं मुज्झसि रायं। पिच्चत्थं H५७६॥ नावबुज्झसि ॥ १३ ॥ व्याख्या-हे राजन् ! जीवितमायुः, च पुना रूपं शरीरस्य सौंदर्य विद्युत्सं For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy