________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटोक
उत्तरा१५७५॥
534531
राया भयदुओ ॥९॥ व्याख्या-अथ राज्ञा मुनेश्चरणवंदना कृता, ततोऽनंतरं स भगवान् ज्ञानातिशययुक्तोऽनगारः साधुर्मीनेन ध्यानमाश्रितः सन, पिंडस्थपदस्थरूपस्थरूपातीतादिकं ध्यायन्, अथवा धर्मध्यानमाश्रितः सन् राजानं संयतभूपंप्रति न निमंत्रयति न जल्पयति. ततस्तस्मात्कारणान्मुनेरभाषणाद्राजा भयद्रुतो भयभ्रांतोऽभूत्, इति वक्ति च. ॥ ९॥
॥मूलम् ॥-संजाओ अहमस्सीति । भयवं वाहराहि मे ॥ कुद्धे तेएण अणगारे । डहिज नरकोडिए ॥ १०॥ व्याख्या-किं वक्ति ? तदाह-राजा मनस्येवं जानातिस्म अयं साधुर्मी नीचं ज्ञात्वा किंचिद्विरूपं त्वरितं मा कुर्यात्, तस्मात् स्वकीयं नृपत्वं स्वनामसहितमवादीदिति भावः. हे भगवन्नहं संयतो राजास्मि, इति हेतोहें भगवन् ! मे व्याहर? मां जल्पय? हे स्वामिन् ! भवाशः साधुः क्रुद्धः सन् तेजसा तेजोलेश्यादिना नरकोटिं दहेत, तस्मात् स्वामिना क्रोधो न विधेयः ॥१०॥
॥ मूलम् ॥-अभयमत्थि वा तुझं । अभयदाया भवाहि य॥ अणिच्चे जीवलोगंमि। किं हिंसाए पसजसि ॥ ११ ॥ व्याख्या-तदा मुनिराह-हे पार्थिव! तुभ्यमभयं भयं मा भवतु. त्वमप्यभय
8%AD-
5
॥५७५॥
For Private And Personal Use Only