SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटोक उत्तरा१५७५॥ 534531 राया भयदुओ ॥९॥ व्याख्या-अथ राज्ञा मुनेश्चरणवंदना कृता, ततोऽनंतरं स भगवान् ज्ञानातिशययुक्तोऽनगारः साधुर्मीनेन ध्यानमाश्रितः सन, पिंडस्थपदस्थरूपस्थरूपातीतादिकं ध्यायन्, अथवा धर्मध्यानमाश्रितः सन् राजानं संयतभूपंप्रति न निमंत्रयति न जल्पयति. ततस्तस्मात्कारणान्मुनेरभाषणाद्राजा भयद्रुतो भयभ्रांतोऽभूत्, इति वक्ति च. ॥ ९॥ ॥मूलम् ॥-संजाओ अहमस्सीति । भयवं वाहराहि मे ॥ कुद्धे तेएण अणगारे । डहिज नरकोडिए ॥ १०॥ व्याख्या-किं वक्ति ? तदाह-राजा मनस्येवं जानातिस्म अयं साधुर्मी नीचं ज्ञात्वा किंचिद्विरूपं त्वरितं मा कुर्यात्, तस्मात् स्वकीयं नृपत्वं स्वनामसहितमवादीदिति भावः. हे भगवन्नहं संयतो राजास्मि, इति हेतोहें भगवन् ! मे व्याहर? मां जल्पय? हे स्वामिन् ! भवाशः साधुः क्रुद्धः सन् तेजसा तेजोलेश्यादिना नरकोटिं दहेत, तस्मात् स्वामिना क्रोधो न विधेयः ॥१०॥ ॥ मूलम् ॥-अभयमत्थि वा तुझं । अभयदाया भवाहि य॥ अणिच्चे जीवलोगंमि। किं हिंसाए पसजसि ॥ ११ ॥ व्याख्या-तदा मुनिराह-हे पार्थिव! तुभ्यमभयं भयं मा भवतु. त्वमप्यभय 8%AD- 5 ॥५७५॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy