________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटीक
॥१२४८॥
॥ मूलम् ॥-एएसिं वन्नओ चेव । गंधओ रसफासओ ॥ संठाणादेसओवावि । विहाणाई सहस्ससो ॥ ५५॥ व्याख्या-एतेषां चतुरिंद्रियजीवानां वर्णतो गंधतो रसतः स्पर्शतः संस्थानादेशतश्चापि सहस्रशो विधानानि बहवो भेदा भवंति. ॥ ५५ ॥ अथ पंचेंद्रियभेदानाह
॥मूलम् ॥-पंचेंदिया य जे जीवा । चउबिहा ते वियाहिया ॥ नेरइया तिरिक्खा य । मणुआ देवा य आहिया ॥ ५६ ॥ व्याख्या-पंचेंद्रियाश्च ये जीवास्ते चतुर्विधा व्याख्याताः, ते पंचेंद्रिया जीवा नैरयिकास्तिर्यंचो मनुजाश्च पुनर्देवा आख्यातास्तीर्थकरेाख्याताः. ॥ ५६ ।। | ॥मूलम् ॥–नेरइया सत्तविहा | पुढवीसु सत्तसू भवे ॥ पजत्तमपजत्ता । तेसिं भेए सुणेह | मे ॥ ५७ ॥ व्याख्या-सप्तसु रत्नप्रभादिषु नरकपृथ्वीषु सप्तधास्ते नैरयिका भवेयुः, ते पुनरयिकाः पर्याप्ता अपर्याप्ताश्च संति. सप्त नैरयिकाः पर्याप्ताः, सप्त नैरयिका अपर्याप्ताः. एवं चतुर्दशप्रकारांस्तेषां भेदान मे मम कथयत. सतो यं शृणुत ? ॥५७॥पूर्व सप्तनरकपृथ्वीनां स्वरूपमाह
॥ मूलम् ॥-रयणाभा १ सकराभा २ । वालुयाभा ३ य आहिया ॥ पंकाभा ४ धूमाभा ५
ACTROKAROACCA CANA%
।१२४८॥
For Private And Personal Use Only