________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
॥१२४७॥
RISUSA-GRUIXA
यावि य ॥ ५१ ।। व्याख्या-संततिं प्राप्य ते जीवा अनादयस्तथाऽपर्यवसिताश्चापि. स्थितिं भव-13 सटो स्थिति कायस्थितिं च प्रतीत्य सादयः सपर्यवसिता अपि संति. ॥५१॥
॥ मूलम् ॥-छच्चेव य मासाऊ । उक्कोसेण वियाहिया ॥ चउरिंदियआउठिई । अंतोमुहतं 8/ जहन्निया ॥ ५२ ॥ व्याख्या-चतुरींद्रियाणामुत्कृष्टा षण्मासायुःस्थितियाख्याता, जघन्यिका चांतमुहर्त स्थितियाख्याता. ॥ ५२ ॥ भवस्थितिमुक्त्वा कायस्थितिमाह
॥ मूलम् ।।-संखेजकालमुकोसं। अंतोमुहत्तं जहन्निया ॥ चउरिदियकायठिई । तं कायं तु अमुंचओ ।। ५३ ॥ व्याख्या-चतुरिंद्रियाणां स्वं कायममुंचतां पुनः पुनस्तत्रैवोत्पद्यमानानां संख्येयकालमुत्कृष्टा स्थितिरस्ति, जघन्यिका चांतर्मुहूर्तं यावद्वयाख्याता. ॥ ५३॥ अथ कालांतरमाह
॥मूलम् ।-अणंतकालमुक्कोसं । अंतोमुहत्तं जहन्नियं ॥ विजढंमि सए काए । अंतरेयं वियाहियं ॥ ५४ ॥ व्याख्या-चतुरिंद्रियाणां खकाये त्यक्ते सति पुनरन्यस्मिन् काये उत्पद्य पुनश्च
X॥१२४७॥ तुरिंद्रियकाये उत्पद्यते, तदोत्कृष्टमंतरमनंतकालं, जघन्यतोतर्मुहर्तमंतरं ज्ञेयं. ॥ ५४॥
For Private And Personal Use Only