________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥१२४६॥
CRAC+CRACHAR
कुंकणे तहा ।। ४७ ॥ कुक्कुडे सिंगरीडीय । नंदावत्ते य विच्छीए ॥ डोले य भिंगरीडीय । विरली अच्छिवेहए ॥४८॥ अच्छिले माहए अच्छि-रोडए चित्तपत्तए ॥ उहिंजलिया जलकारी य । नियया तंबगाइया ॥४९॥ व्याख्या-तिमृभिर्गाथाभिश्चतुरिंद्रियजीवानां नामानि-अधिका, च पुनः पोतिका, मक्षिका तथा मशका, भ्रमरस्तथा कीटः पतंगश्च, तथा ढिंकणस्तथा कुंकणः, एते
चतुरिंद्रिया जंतवः ॥ ४७ ॥ पुनः कुकूटः, श्रृंगरीटी, नंद्यावर्तः, वृश्चिकः, डोलः, भृगरीटकः, वीरली १ अक्षिवेधकः. ॥४८॥ अक्षिलो मागधः, अक्षो रोडकश्चित्रपत्रः, उपधिजलकः, जलकारी, नीचकस्ताम्रकः ॥ ४९ ॥ एतानि देशीयनामानि तत्तद्देशप्रसिद्धानि.
॥ मूलम् ॥-इइ चउरिंदिया एए-णेगहा एवमाईआ॥ लोगस्स एगदेसंमि । ते सवे परिकित्तिया ॥ ५० ॥ व्याख्या-इत्यमुना प्रकारेणैते चतुरिंद्रिया एवमादिका अनेकधाः संति. ते सर्वे चतुरिंद्रिया लोकस्य चतुर्दशरज्ज्वात्मकलोकस्यैकदेशे परिकीर्तिताः ॥ ५॥
॥ मूलम् ॥-संतई पप्पणाईया। अपजवसियावि य ॥ ठिई पडुच्च साइया । सपजवसि.
ARRC
F॥१२४६॥
For Private And Personal Use Only