________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥१२४५ ॥
www.kobatirth.org
विया
त्कृष्टा संख्येयकालं स्थितिः, जवन्यतस्त्वं तर्मुहूर्तमेव स्थितिरस्ति ॥ ४३ ॥ अथ कालस्यांतरमाह|| मूलम् ॥ अनंतकालमुकोसं । अंतोमुहुतं जहन्नयं ॥ तेइंदियजीवाणं । अंतरं तु हियं ॥ ४४ ॥ व्याख्या - त्रींद्रियजीवानां स्वकायाच्च्युत्वाऽन्यत्र योनावुत्पद्य पुनस्त्रींद्रिययोनावुत्पद्यते, तदोत्कृष्टमनंतकालमंतरं भवति. वनस्पतिकायेऽनंतकालस्य संभवात् जघन्यमंतरमंतर्मुहूर्त व्याख्यातं.
॥ मूलम् ॥ एएसिं वन्नओ चेव । गंधओ रसफासओ || संठाणादेस ओवाव । विहाणाइ सहस्सो ॥ ४५ ॥ व्याख्या - एतेषां त्रींद्रियजीवानां वर्णतो गंधतो रसतः स्पर्शतश्च संस्थानादे| शतश्चापि सहस्रशो विधानानि भवति ॥ ४५ ॥ अथ चतुरिंद्रियानाह -
॥ मूलम् ॥ - चउरिंदिया य जे जीवा । दुविहा ते पकित्तिया । पजत्तमपजत्ता । तेसिं भेए सुणेह मे ॥ ४६ ॥ व्याख्या - चतुरिंद्रिया ये जीवाः स्पर्शनरसनम्राणचक्षुः सहितास्ते च पर्याप्तापर्याप्तभेदेन द्विधा प्रकीर्तिताः, तेषां भेदान् मे नम कथयतो यूयं शृणुत ? ॥ ४६ ॥
॥ मूलम् ॥ - अंधिया पोत्तिया चेव । मच्छिया मसगा तहा ॥ भमरे कीडपयंगे य। ढिंकणे
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटोकं
॥१२४५ ॥