________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटोकं
उत्तरा-२|तमा ६ तमतमा ७ तहा ॥५८॥ व्याख्या-रत्नानां वैडूर्यादीनामाभा इवाभा यस्याः सा रत्नाभा,
| रत्नकांडस्य भवनपतिभवनस्याभा इवाभा यस्याः सा रत्नाभा १. शर्करा श्लक्ष्णपाषाणरूपा, तदा॥१२४९॥
कारा आभा यस्याः सा शर्कराभा २. वालुका श्लक्ष्णरजःसहगाभा यस्याः सा वालुकामा ३. पंकस्याभेवाभा यस्याः सा पंकामा ४. धूमस्यामेवाभा यस्याः सा धूमाभा. यद्यपि तत्र धूमस्याभावोऽस्ति, तथापि तत्र तदाकारपुद्गलानां परिणामोऽस्तीति धूमाभा ५. तमःप्रभा तमोरूपांधकारमयी तमामा ६. तमस्तमा, प्रकृष्टं तमस्तमस्तमः, तन्मयी अत्यंतांधकारमयीत्यर्थः. ७. सप्तविधनरकपृथ्वीत्वेन तदंतर्वर्तिनोऽपि नरकजीवाः सप्तधा व्याख्याताः, ते पुनः पर्याप्तापर्याप्तभेदाचतुर्दशधा ज्ञेयाः.॥५८॥
इति सप्तनरकपृथ्वीनां स्वरूपमुक्त्वाऽथ नामान्याहजा ॥मूलम् ॥-घम्मा वंसगा सेला । तहा अंजणरिट्ठगा ॥ मघा माघवई चेव । णारया य| ४ पुणो भवे ॥ ५९ ॥ व्याख्या-धम्मा प्रथमा पृथ्वी १, द्वितीया वंशका २, तृतीया शैला ३, तथा
चतुर्थ्यजना ४, अरिष्टा पंचमी ५, मघा षष्टी ६, माघवती सप्तमी ७, अत्र वासिनो नारकाः
RECORECASIC
I॥१२४९॥
For Private And Personal Use Only