________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटोर्क
॥१२५०॥
SISTACEAK
सप्तधा भवेयुः ॥ ५९॥
॥ मूलम् ॥–रयणाइ गुत्तओ चेव । तहा घम्माइ णामओ ॥ इइ नेरईया एए । सत्तहा परिकित्तिया ॥ ६० ॥ व्याख्या-रत्नप्रभादयो गोत्रतो ज्ञेयाः, तथा धर्मादयो नामतो ज्ञेयाः, इत्यमुना प्रकारेणैते नैरयिकाः सप्तधा परिकीर्तिताः ॥ ६०॥ अत्र क्षेत्रविभागमाह
॥ मूलम् ॥-लोगस्स एगदेसंमि । ते सव्वे उ वियाहिया ॥ इत्तो कालविभागं तु । तेसिं है| वुच्छं चउविहं ॥ ६१॥व्याख्या-ते सर्वे नारका लोकस्यैकदेशे व्याख्याताः, अन्यत्र सर्वत्र न संती
त्यर्थः. 'इत्तो' इतोऽनंतरं तेषां नारकाणां चतुर्विधं कालविभागं वक्ष्ये. ॥ ६१ ॥ | ॥मूलम् ॥-संतई पप्पणाईया | अपजवसियावि य ॥ ठिइंपडुच्च साईया। सपज्जवसियावि य ॥ ६२ ॥ व्याख्या-संततिं प्राप्य प्रवाहमाश्रित्य ते नारका अनादयोऽपर्यवसिताश्चापि. स्थिति कायस्थितिमाश्रित्य सादयः सपर्यवसिताश्चापि वर्तते. ॥ १२ ॥
।। मूलम् ॥--सागरोवममेगं तु । उक्कोसेण वियाहिया ॥ पढमाए जहन्नेणं। दसवाससहस्सिया
CHECARROLOCALCORICANCHORE
॥१२५०॥
For Private And Personal Use Only