SearchBrowseAboutContactDonate
Page Preview
Page 1165
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोकं ११२३५॥ KARKAARAKAKAKAKARI चउविहं ॥ १२ ॥ व्याख्या-सूक्ष्माग्निजीवाः सर्वस्मिंश्चतुर्दशरज्ज्वात्मके लोके संति. बादरा अग्निकायजीवा लोकदेशे चतुर्दशरज्ज्वात्मलोकस्यैकदेशे सार्धद्वितयद्वीपे संति. इति क्षेत्रविभाग उक्तः, इतोऽतरं तेषामग्निकायजीवानां चतुर्विधं कालविभागं वक्ष्ये. ॥ १२॥ ॥मूलम् ॥-संतई पप्पणाईया । अपज्जवसियावि य ॥ ठिई पडुच्च साईया। सपजवसि. यावि य ॥ १३ ॥ व्याख्या-अग्निकायजीवाः संततिं प्राप्याऽनादिका आदिरहितास्तथाऽपर्यवसिताः. स्थितिं प्रतीत्यायुराश्रित्य सादिकाः सपर्यवसिता अपि अंतेनापि सहिता वर्तते. ॥ १३ ॥ ॥ मूलम् ॥--तिन्नेव अहोरत्ता । उक्कोसेण वियाहिया ॥ आउठिई तेऊणं । अंतोमुह जहनिया ॥ १४ ॥ व्याख्या-तेजसा तेजोजीवानामुत्कृष्टेन त्रीण्यहोरात्राण्यायुःस्थितियाख्याता, जघन्यिका चायुःस्थितिरंतर्मुहूत ज्ञेयेत्यर्थः ॥ १४ ॥ भवस्थितिमुक्त्वा कायस्थितिमाह ॥ मूलम् ॥-असंखकालमुक्कोसं । अंतोमुहृत्तं जहन्नयं ॥ कायठिई तेऊणं । तं कायं तु अम-13 |चओ ॥१५॥ व्याख्या-तेजसा तेजस्कायजीवानां स्वं कायममुंचतामुत्कृष्टमसंख्यं कालं स्थिति-18 १२३५॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy