________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
सटीक
REP
PERE
उत्तरा
॥ मूलम् ॥-दुविहा तेउजीवा य । सुहमा बायरा तहा । पजत्तमपजत्ता । एवमेए दुहा ॥१२३४॥ पुणो ॥९॥ व्याख्या-तेजोजीवाः सूक्ष्मास्तथा बादराश्च, ते पुनः पर्याप्ताऽपर्याप्तभेदेन द्विविधाः
संति. सूक्ष्मा अग्निजीवाः पर्याप्ता अपर्याप्ताश्च वर्तते. ॥९॥
॥ मूलम् ॥-बायरा जे उ पजत्ता-णेगहा ते वियाहिया । इंगाले मुम्म्मुरे अगणी। अच्चिजाला तहेव य ॥ १० ॥ व्याख्या-ये बादराः पर्याप्ता अग्निजीवास्तेऽनेकधा व्याख्याताः, अंगारः प्रज्ज्वलितेंधनखंडरूपः, मुर्मुरो भस्ममिश्रिताग्निकणरूपोऽग्निः, अग्निश्चोक्तभेदादतिरिक्तः, अर्थिः प्रदीपादेः, ज्वाला छिन्नमूला या ज्वालोपरिष्टात स्फुरंती दृश्यते, तथैवेति पादपूरणे. ॥ १० ॥
॥ मूलम् ॥ उक्का विज्जू य बोधवा-णेगहा एवमाइआ॥ एगविह अनाणत्ता । सुहुमा 5 ते वियाहिया ॥ ११ ॥ व्याख्या-उल्काग्निस्तारावदाकाशात्पतन् यो दृश्यते, विद्युत्तडिदग्निः, एव६ मादिका अनेकधा अग्निजीवा बोधव्याः. तेऽग्नयः सूक्ष्मा एकविधा एव, अनानात्वा व्याख्याताः ॥
॥ मूलम् ॥-सुहमा सबलोगंमि । लोगदेसे य बायरा ॥ एत्तो कालविभागं तु । तेसिं वुच्छे
+
+
+x
For Private And Personal Use Only