SearchBrowseAboutContactDonate
Page Preview
Page 969
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥९०३९॥ SOURCTICALCASCAMOX त्मकेनैव गुण्यते, तदा वो भवति. तदुपलक्षितं तपो वर्गतप उच्यते. चतुःषष्टिश्चतुःषष्ट्या गुणितानि । जातान्यंकानि षण्णवत्यधिकानि चत्वारि सहस्राणि ४०९६. ॥ १०॥ अथ पंचमषष्टभेदावाह| ॥मूलम् ॥-तत्तो य वग्गवग्गो । पंचमो छट्टओ पइन्नतवो ॥ मणइच्छियचित्तत्थो । नायवो होइ इत्तरिओ ॥ ११ ॥ व्याख्या-तत इति ततो वर्गतपोऽनंतरं वर्गवर्ग इति पंचमं तपो ज्ञेयं. वर्ग एव वर्गाद्गुणितो वर्गवों भवति, यथा चैककोटिः सप्तषष्टिलक्षाः सप्तसप्ततिसहस्राणि द्विशती षोडशाधिका अंकतो भवंति १६७७७२१६. एतदुपलक्षितं तपो वर्गवर्गतप इत्युच्यते इत्यर्थः. एवं पंचादिपदेष्वपि भावना कर्तव्या. तथा षष्टकं तपो यत् श्रेण्यादिनियतरचनारहितं निजशक्त्या नमस्कारसहितादि पूर्वपुरुषाचरितं यवमध्यवज्रमध्यचंद्रप्रतिमादि चेति, तत्प्रकीर्णतपः, मनसीप्सित इष्टश्चित्रोऽनेकप्रकारोऽर्थः स्वर्गापवर्गादिस्तेजोलेश्यादिर्वा यस्मात्तन्मनईप्सितचित्रार्थमित्वरिकं प्रक्रमादनश-! नाख्यं तपो ज्ञातव्यं. ॥ ११ ॥ अथ द्वितीयं मरणकालमनशनमाह॥ मूलम् ॥-जा सा अणसणा मरणे । दुबिहा सा वियाहिया ॥ सवियारा अवियारा । काय 13॥१०३९॥ 60551345645 स For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy