________________
Shri Mahavir Jan Aradhana Kendra
Acharya Se Kailassagersuri Gyarmandie
उत्तरा
सटोर्क
॥९०६॥
%AESARIAAAAAACHAR
समी, मिथ्याकारशब्दस्यार्थं वदति, यदा कुत्रचित्स्खलना स्यात्, तदा तत्र साधुना मिथ्यादुःकृतं मे इति वक्तव्यं, मिथ्याकरणं मिथ्याकारः, मिथ्यादुःकृतदानमित्यर्थः, इयं सप्तमी. अष्टमी सामाचारी तथाकारस्तथा करणं गुरूपदेशं प्राप्य ' तहत्ति' तथास्तु इति कथनमियमष्टमीत्यर्थः. ॥३॥
॥ मूलम् ॥-अप्भुट्टाणं नवमं । दसमा उवसंपया। एसा दसंगा साहणं । सामायारी पवेइया |॥ ४॥ व्याख्या-अभ्युत्थानं, अभीत्याभिमुख्येनोत्थानमुद्यमनमुद्यमकरणमभ्युत्थानं. अभ्युत्थानस्थाने नियुक्तिकृता निमंत्राणाया एवोक्तरवाद् गृहीतेऽन्नादौ छंदना, अगृहीते तु निमंत्रणा, इत्यनयो दः, तदभ्युत्थानं हि गुरुपूजायां, गुरुपूजा च गौरवार्हाणामाचार्यग्लानादीनां यथोचिताहारपानीयादिसंपादनं, अत्राभ्युत्थानं निमंत्रणारूपमेव ग्राह्यं. गुर्वादेशस्य तथास्तु इत्यंगीकरणादनंतरं सर्वकार्ये उद्यमस्य करणमभ्युत्थानमुद्यमनं. इयं नवमी ज्ञेया. उपसंपद् दशमी सामाचारी. अस्याः कोऽर्थः? | साधुरुद्यमवान् भूत्वा आचार्यांतरादधिकज्ञानादिगुणादिसंपत्तिनिमित्तमाचार्यादीनां पार्श्वेऽवस्थान-3॥९०६ ॥ मुपसंपत, इति दशमी ज्ञेया. एषा सामाचारी श्रीतीर्थकरैः प्रकर्षेण वेदिता प्रवेदिताऽधिकं ज्ञाता
CHHOSDIES
For Private And Personal Use Only