SearchBrowseAboutContactDonate
Page Preview
Page 790
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ८६२ ॥ www.kobatirth.org संज्ञा, तिसृणां च गुप्तिसंज्ञा, तत्कथंचिद्भेदख्यापनार्थ यत्र यास्वष्टासु मातृषु द्वादशांगं जिनाख्यातं प्रवचनं श्रुतं चारित्रं वा 'मायं ' इति मातं, संपूर्णत्वेन संस्थितं यतो हि सर्वा एता अष्टावपि चारित्ररूपाः, चारित्रं हि ज्ञानदर्शनं विना न भवति, ज्ञानदर्शनचारित्रेभ्योऽतिरिक्तं द्वादशांगं न भवति तस्माद् द्वादशांग्यष्टासु मातृषु स्थिता, तेनैतासां प्रवचनजननीसंज्ञा ॥ ३ ॥ प्रथममीर्यासमितिस्वरूपमाह - ॥ मूलम् ॥ आलंबणेण १ कालेण २ । मग्गेण ३ जयणा ४ इय ॥ चउकारणपरिसुद्धं । संजए इरियं रिए ॥ ४ ॥ व्याख्या - संयतः साधुरेभिश्चतुर्भिः कारणैः परिशुद्धया निर्दोषया, इर्यया निर्दोषया गत्या रोयेत गच्छेत्, प्राकृतत्वात् तृतीयास्थाने प्रथमा तानि चत्वारि कारणानि कानि ? आलंब्यते निश्चलः क्रियते मनो येनेत्यालंबनं, तेनालंबनेन. १. पुनर्द्वितीयं कारणं काल ईर्यायाः समयस्तेन कालेन. २. पुनस्तृतीयं कारणं मार्गः पंथा, तेन विहारयोग्यमार्गेण. ३. पुनश्चतुर्थं कारणं यत्ना यतनं, यत्ना जीवदया तथा यतनया. ४. एवं चतुर्भिः कारणैः शुद्धया गत्या साधुना गंतव्यमिति For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीक | ८६२ ॥
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy