________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandie
सटीक
भाषणं भाषासमितिः. २. तृतीया एषणासमितिः, शुद्धस्याहारस्य ग्रहणमेषणासमितिः. ३. चतुर्थी उत्तरा
आदानसमितिर्वस्त्रपात्रप्रमुखोपकरणानामादानं ग्रहणं, उपलशगानानिक्षेपो मुंचनमादाननिक्षेपस॥८६१॥
मितिः. ४. पंचम्युच्चारादीनां व्युत्सर्जनमुच्चारप्रश्रवणश्लष्मसिंघाणजल्लपारिष्टापनिकासमितिः, ५. तत्रोच्चारं विष्टा, प्रश्रवणं मृत्रं, श्लेष्म मुख मलं, सिंघाणो नासिकामलं, जल्लो देहमलं, एताः पंच समितयः. तिस्रो गुप्तयः, गोपनं गुप्तिर्मनसोऽशुभव्यापारान्निवर्तनं मनोगुप्तिः प्रथमा १. अथ द्वितो| या वचनस्याऽशुभव्यापाराद्गोपनं वचनगुप्तिः २. तृतीया कायगुप्तिः, कायस्याऽशुभकर्मणो गोपनं निवर्तनं कायगुप्तिः ३. एवं पंचसमितीनां तिसृणां गुप्तीनां च मीलनादष्टौ प्रवचनमातरो ज्ञेयाः, ॥२॥
॥ मूलम् ॥-एया उ अट्ट समिईओ। समासेण वियाहिया ॥ दुवालसंगं जिणक्खायं । || मायं जत्थ उ पवयणं ॥३॥ व्याख्या-एतास्तु समासेन संक्षेपेणाष्टो समितयो व्याख्याताः,
विस्तरत्वेन चेद्वर्ण्यते तर्हि पंच समितय उच्यते, तिस्रो गुप्तयश्चोच्यते. समासेन संक्षेपेण चेदुच्यते तष्टिावपि समितय उच्यते. तस्मादेतासामष्टानामपि समितिसंज्ञोच्यते. यत्तु पूर्व पंचानां समिति
AEXERCIS-1545
For Private And Personal Use Only