SearchBrowseAboutContactDonate
Page Preview
Page 789
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandie सटीक भाषणं भाषासमितिः. २. तृतीया एषणासमितिः, शुद्धस्याहारस्य ग्रहणमेषणासमितिः. ३. चतुर्थी उत्तरा आदानसमितिर्वस्त्रपात्रप्रमुखोपकरणानामादानं ग्रहणं, उपलशगानानिक्षेपो मुंचनमादाननिक्षेपस॥८६१॥ मितिः. ४. पंचम्युच्चारादीनां व्युत्सर्जनमुच्चारप्रश्रवणश्लष्मसिंघाणजल्लपारिष्टापनिकासमितिः, ५. तत्रोच्चारं विष्टा, प्रश्रवणं मृत्रं, श्लेष्म मुख मलं, सिंघाणो नासिकामलं, जल्लो देहमलं, एताः पंच समितयः. तिस्रो गुप्तयः, गोपनं गुप्तिर्मनसोऽशुभव्यापारान्निवर्तनं मनोगुप्तिः प्रथमा १. अथ द्वितो| या वचनस्याऽशुभव्यापाराद्गोपनं वचनगुप्तिः २. तृतीया कायगुप्तिः, कायस्याऽशुभकर्मणो गोपनं निवर्तनं कायगुप्तिः ३. एवं पंचसमितीनां तिसृणां गुप्तीनां च मीलनादष्टौ प्रवचनमातरो ज्ञेयाः, ॥२॥ ॥ मूलम् ॥-एया उ अट्ट समिईओ। समासेण वियाहिया ॥ दुवालसंगं जिणक्खायं । || मायं जत्थ उ पवयणं ॥३॥ व्याख्या-एतास्तु समासेन संक्षेपेणाष्टो समितयो व्याख्याताः, विस्तरत्वेन चेद्वर्ण्यते तर्हि पंच समितय उच्यते, तिस्रो गुप्तयश्चोच्यते. समासेन संक्षेपेण चेदुच्यते तष्टिावपि समितय उच्यते. तस्मादेतासामष्टानामपि समितिसंज्ञोच्यते. यत्तु पूर्व पंचानां समिति AEXERCIS-1545 For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy