________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीकं
50Eoaant
॥२५९॥
@
100000000000000६
यावदधः पतति तावत्सा राज्ञी वृक्षावलंबेन तत्स्कंधादुत्ततार, गजस्तु ग्रीष्मतापितः सरोन्तर्विवेश, राज्ञी कांतारं दृष्ट्वा भृशं भीता सती मनस्येवं चिंतयामास क्व च तन्नगरं? क्व च साश्रीः? व तन्मदिरं? क्व सा सुखशय्या? दुःकर्मणां विपाकात्सर्वं मे गतं. अथवात्र वने विचित्रश्वापदैश्चत्प्रमादवशगाया मम मृत्युभविष्यति, तदा मम दुर्गतिरेवेति मत्वाऽप्रमत्ता सत्याराधनां व्यधात्, सुकृतान्यनु| मोद्य सर्वजीवेषु क्षामणां कृत्वानशनं सागारं प्रपेदे, नमस्कारं ध्यायंती तत उत्थाय सैकया दिशा | गच्छंती पुरस्तादेकं तापसं ददर्श, तापसेनेयमेवं पृष्टा वत्से! त्वं कस्य पुत्री? कस्य प्रिया वा? आकृत्यैव त्वं मया भूरिभाग्ययुता ज्ञाता, इयं का तवावस्था? कथय? वयमभयाः शमिनस्तापसाः स्मः. सा राज्ञी तं तापसं निर्विकारं निर्मलधर्मकरं च ज्ञात्वा स्ववृत्तांतं सकलं जगौ, एतस्या राड्या पितुश्चेटकराज्ञो मित्रेण तेन तापसेनोक्तं वत्से! नातःपरं त्वया चिंता कार्या, अयं भवः सर्वविपदामास्पदं, सर्ववस्तूनामनित्यता चिंतनीया. एवं प्रतिबोध्य सा राज्ञी तेन तापसेन स्वाश्रमं नीता, तस्याः प्राणयात्रा फलैः कारिता.
@@@@ODevrES
5॥२५९॥
For Private And Personal Use Only