SearchBrowseAboutContactDonate
Page Preview
Page 697
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटोक AMACHAR-ENCASSIST ॥ मूलम् ॥–पहाय रागं च तहेव दोसं । मोहं च भिक्खू सततं वियक्खणो ॥ मेरुव वारण अकंपमाणो । परीसहे आयगुत्ते सहिजा ॥ १९ ॥ व्याख्या-साधुः परीषहान् सहेत. किं कृत्वा ? राग ४ तथा द्वेषं च पुनर्मोहं प्रहाय त्यक्त्वा. कीदृशः साधुः? सततं विचक्षणो निरंतरं तत्वविचाररतः. 4 क इव ? मेरुरिव वातैरकंपमानः, पुनः कीदृशः साधुः? आत्मगुप्तः कूर्म इव गुप्तशरीरः ॥ १९॥ | ॥ मूलम् ॥-अणुन्नए नावणए महेसी । नयावि पूर्य गरहं च संगए ॥ से उज्जुभावं पडि-|| | वज संजया। निवाणमग्गं विरए उवेइ ॥ २०॥ व्याख्या-महर्षिः पूजां स्तुति, च पुनर्गही निंदामपि न संगयेत् संगं न कुर्यात् , स्तुतिनिंदयोः प्रसंगं न कुर्यात्. स्तुतिं श्रुत्वा हर्ष न कुर्यात् , निंदां | च श्रुत्वा दुःखं न कुर्यादिति भावः. कीदृशो महर्षिः? अनुन्नतः, न उन्नतोऽभिमानरहितः, पुनः कीदृशः? नावनतो न अवनतो दीनभावेन रहितः. स एतादृशः समुद्रपालितः संयत ऋजुभावं सरलत्वं प्रतिपद्य विरतः पापानिवृत्तः सन् निर्वाणमार्ग मोक्षमार्गमुपैति प्राप्नोति. ॥२०॥ ॥ मूलम् ॥-अरइरइसहे पहीणसंथवे । विरए आयहिए पहाणवं ॥ परमपए हि चिट्टई। 5947-SCREWAR- 5 ॥७६९॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy