________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटोक
AMACHAR-ENCASSIST
॥ मूलम् ॥–पहाय रागं च तहेव दोसं । मोहं च भिक्खू सततं वियक्खणो ॥ मेरुव वारण अकंपमाणो । परीसहे आयगुत्ते सहिजा ॥ १९ ॥ व्याख्या-साधुः परीषहान् सहेत. किं कृत्वा ? राग ४ तथा द्वेषं च पुनर्मोहं प्रहाय त्यक्त्वा. कीदृशः साधुः? सततं विचक्षणो निरंतरं तत्वविचाररतः. 4 क इव ? मेरुरिव वातैरकंपमानः, पुनः कीदृशः साधुः? आत्मगुप्तः कूर्म इव गुप्तशरीरः ॥ १९॥ | ॥ मूलम् ॥-अणुन्नए नावणए महेसी । नयावि पूर्य गरहं च संगए ॥ से उज्जुभावं पडि-|| | वज संजया। निवाणमग्गं विरए उवेइ ॥ २०॥ व्याख्या-महर्षिः पूजां स्तुति, च पुनर्गही निंदामपि न संगयेत् संगं न कुर्यात् , स्तुतिनिंदयोः प्रसंगं न कुर्यात्. स्तुतिं श्रुत्वा हर्ष न कुर्यात् , निंदां | च श्रुत्वा दुःखं न कुर्यादिति भावः. कीदृशो महर्षिः? अनुन्नतः, न उन्नतोऽभिमानरहितः, पुनः कीदृशः? नावनतो न अवनतो दीनभावेन रहितः. स एतादृशः समुद्रपालितः संयत ऋजुभावं सरलत्वं प्रतिपद्य विरतः पापानिवृत्तः सन् निर्वाणमार्ग मोक्षमार्गमुपैति प्राप्नोति. ॥२०॥
॥ मूलम् ॥-अरइरइसहे पहीणसंथवे । विरए आयहिए पहाणवं ॥ परमपए हि चिट्टई।
5947-SCREWAR-
5
॥७६९॥
For Private And Personal Use Only