________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersal Gyarmandie
सटोकं
उत्तरा- छिन्नसोए अममे अकिंचणे ॥२१॥ व्याख्या-पुनःस साधुररतिरतिसहः, अरतिश्च रतिश्चारतिरती,
ते सहते इत्यरतिरतिसहः, पुनः कीदृशः? प्रहीणसंस्तवः प्रकर्षेण हीनो गतः संस्तवो गृहस्थैः सह। ॥७७०॥
परिचयो यस्य स प्रहीणसंस्तवस्त्यक्तसंगः. पुनः कीदृशः? विरतः पापक्रियातो निवृत्तः.पुनः कोशः?
आत्महित आत्मनां सर्वजीवानां हितो हितवांछकः. पुनः कीदृशः? प्रधानवान्, प्रधानः संयमः स + विद्यते यस्य स प्रधानवान् संयमयुक्तः, पुनः स साधुः किं करोति? परमार्थपदेषु तिष्टति, परमार्थ
स्य मोक्षस्य पदानि स्थानानि मोक्षदायकत्वात्कारणानि परमार्थपदानि ज्ञानदर्शनचारित्राणि, तेषु तिष्टति. प्राकृतत्वात् सप्तमीस्थाने तृतीया. पुनः कीदृशः सः? छिन्नशोकः, अथवा छिन्नानि श्रोतांसि मिथ्यादर्शनादीनि यस्यासौ छिन्नश्रोताः. इह संयमपदानामानंत्यात्तदभिधायिपदानां पुनः पुनर्वचनेऽपि न पौनरुक्त्यं. पुनः कीदृशः सः? अममो ममत्वरहितः, पुनः कीदृशः? अकिंचनो द्रव्यादि-3 परिग्रहरहितः ॥२१॥
॥ मूलम् ॥-विवित्तलयणाई भएज्ज ताई। निरुवलेवाइ असंथडाइ ॥ इसीहि चिन्नाइ म
CANDRAKARSAE
Cameroor
॥७७०॥
.
ER
For Private And Personal Use Only