________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandi
K
उत्तरा
सटोर्क
॥७७१॥
CE1K-
AKAR SANCTERS
हाजसेहिं । कारण फासिज परीसहाई ॥ २२ ॥ व्याख्या-पुनः स समुद्रपालितः साधुः कीदृशः? त्रायी, त्रायते रक्षति कायपटुकमिति त्रायी, षट्कायरक्षाकारको मुनिरित्यर्थः स विधिकलयनानि स्त्रीपशुपंडकरहितानि धर्मस्थानानि भजेत्. कीदृशानि विविक्तलयनानि? निरुपलेपानि द्रव्यतो भावतश्च लेपरहितानि, द्रव्यतो हि साधुनिमिलेन न लिप्तानि, गृहस्थेन स्वार्थ लितानीत्यर्थः, भावतस्त रागादिलेपरहितानि, मदीयानीमानि स्थानानीति रागबुद्धया रहितानि. पुनः की शानि? ' असंथडाइ' असंस्तृतानि शाल्यादिवीजैरव्यातानि, सचित्तबीजसंघट्टरहितानि. पुनः कीदृशानि? महायशोभिः ऋषिभिश्चीर्णान्यंगीकृतानि सेवितानीत्यर्थः. पुनः स समुद्रपालितः साधुः कायेन परीपहान 'कासिज' इति स्पृशेत् , द्वाविंशतिपरीषहान् सहेत. ॥ २२ ॥
॥मूलम् ॥ स नाणनाणोवगए महेसी। अणुत्तरं चरित्रं धम्मसंचयं ॥ अणुत्तरे नाणधरे , जसंसी । उभासद सूरिएवंतलिक्खे ॥ ॥ २३ व्याख्या–स समुद्रपालो महर्षिरनुत्तरं प्रधानं धर्म
संचयं दशविधधर्म चरित्वासराध्याऽवभासते शोभते. कीदृशः सः? ज्ञानज्ञानोपगतः, ज्ञानेन श्रुत
CICitSCk
॥७७१॥
For Private And Personal Use Only