SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीकं ॥ २८२॥ 1000000000000000000000 भवं स्मृत्वा, कथंभूतः स नमिः? भयवं भगवान् धैर्यसौभाग्यमाहात्म्ययशोज्ञानादियुक्तः, पुनः कीदृशः ? | अनुत्तरे सर्वोत्कृष्टे श्रीजिनधर्म सह संबुद्धः स्वयं संबुद्धः. इति द्वितीयगाथाया अर्थः. स नमिः पूर्व देवलोके देव आसीत्, तेनेत्युक्तं. 'चइऊण देवलोगाओ' देवलोकाच्च्युत्वा स नमिभूपो मनुष्यलोके मनुष्यजन्मन्युत्पन्नः, स च नमिभूप उपशांतमोहनीयः सन् पौराणिकां जातिं पूर्वजन्मदेवलोकादि स्मरति. अत्र वर्तमाननिर्देशस्तत्कालापेक्षयोक्तः ॥२॥ ॥ मूलम् ॥—सो देवलोकसरिसे । अंतेउर+गओ वरे भोगे ॥ भुंजित्तु नमीराया । बुद्धो राया परिच्चयई ॥३॥ व्याख्या—स नमिराजा बुद्धो ज्ञाततत्वः सन् परित्यजति, किं कृत्वा ? भोगान् भुक्त्वा, कथंभूतान् भोगान् ? वरान् प्रधानान् सर्वेन्द्रियसौख्यदान्, कीदृशः सन् ? वरे प्रधानेंतःपुरे गतः सन् स्त्रीसमूहे प्राप्तः सन्, कीदृशंतःपुरे? देवलोकसदृशे देवांगनासदृशे इत्यर्थः. भुक्तभोगस्य पुरुषस्य भोगा दुस्त्यजा इति हेतोोगान् परित्यजतीत्युक्तं. ॥३॥ ॥ मूलम् ॥-महिलं सपुरजणवयं । बलावरोहं च परियणं सवं ॥ चिच्चा अभिनिक्खंतो। 0000000@@@@@@@@@@ २८२॥ @ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy