________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagersuri Gyarmandie
उत्तरा
॥४१०।
.000000000000000000000
| तीतकाले च पुनरिणिंह इदानीं वर्तमाने काले, च पुनरनागते आगामिनि काले मनःप्रद्वेषो नास्ति,
अतीतकाले नासीत्, इदानी प्रद्वेषो नास्ति, अग्रेऽपि न भविष्यतीत्यर्थः. कोऽप्यल्पोऽपि नास्ति, ह पुनरथे, येन यक्षा वैयावृत्त्यं साधुतर्जकनिवारणां साधुभक्तिं कुर्वति, तस्मात् हु इति निश्चयेन एते कुमारा यक्षेनिहताः. ॥ ३२ ॥ अथ सर्वे उपाध्यायादयस्तद्गुणाकृष्टचित्ता एवमाहुः
॥ मूलम् ॥-अत्थं च धम्मं च वियाणमाणा । तुप्भे नवि कुप्पह भूइपन्ना ॥ तुभं तु पाए सरणं उवेमो । समागया सव्वजणेण अम्हे ॥ ३३ ॥ व्याख्या-हे स्वामिनः! यूयमपि निश्चयेन न कुष्यथ, कोपं न कुरुथ. कथंभूता यूयं? अर्थ सर्वशास्त्राणां तत्त्वं, च पुनर्धर्मं वस्तूनां स्वभावं, अथवा धर्म दशविधं साध्वाचारं विजानानाः, अर्थधर्मज्ञा इत्यर्थः. पुनः कथंभृता ययं? भूतिः सर्वजीवरक्षा तत्र प्रज्ञा येषां ते भूतिप्रज्ञाः, तस्माद्वयं तुभं इति युष्माकं चरणयोः शरणमुपेम उपागताः स्मः. अम्हे शब्देन वयमिति ज्ञेयं, कोदृशा वयं? सर्वजनेन समागताः सर्वकुटुंबपरिवारेण समागता मिलिताः.
॥ मूलम् ॥-अच्चेमु ते महाभाग । न ते किंचि न अच्चिमो॥ भुंजाहि सालिम कूरं । नाणा
0000000000000000000004
ला॥४१०॥
For Private And Personal Use Only