SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ४०९ ॥ 3900 www.kobatirth.org श्रवतः पुनः कीदृशान् ? ऊर्ध्वमुखानूर्ध्ववदनान्, पुनः कीदृशान् ? निर्गतजिह्वानेत्रान् जिह्वा च नेत्रं च जिह्वानेत्रे, निर्गते जिह्वानेत्रे येषां ते निर्गतजिह्वानेत्रास्तान् ॥ २९ ॥ ३० ॥ अथ स ब्राह्मणो हरिकेशऋषिं कीदृशैर्वचनैः प्रसादयति ? तानि वचनान्याह - ॥ मूलम् ॥ - बालेहिं मूढेहिं अयाणएहिं । जं हीलिया तस्स खमाह भंते ॥ महव्यसाया इसिणो हवंति । न हु मुणी कोपरा हवंति ॥ ३१ ॥ व्याख्या - भो पूज्याः ! भो भदंताः ! एभिर्बालैः शिशुभिर्मूढैः कषायमोहनीयवशगेमूखैर्हिताहितविवेकविकलैः जं इति यस्मात्कारणात् यूयमवही - लिता अवगणिताः, तस्स इति तस्य अवहीलनस्यापराधं क्षमध्वं ? ऋषयो महाप्रसादा भवंति, अ| ती निर्मलचेतसो भवंति न पुनर्मुनयः कोपपराः क्रोधपरायणा भवंति मुनयः क्षमावतो भवति. ॥ ३१ ॥ तदा मुनिः किमवादीदित्याह - ॥ मूलम् ॥ - पुत्रिं च इव्हि च अणागयं च । मणप्पओसो न मे अस्थि कोइ ॥ जक्खा उ वेयावडियं करेंति । तम्हा हु एए निहया कुमारा ॥ ३२ ॥ व्याख्या - भो ब्राह्मणाः ! मे मम पूर्वम For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 10000 सटीकं ॥ ४०९॥
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy