________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandir
****
उत्तराल्पाहाराख्यमवमोदर्यमाश्रित्योक्तं. इदं चाष्टकवलांतं १. अथ च नवकादारभ्य द्वादशभिः कवलैरपार्धक्यं है।
सटीक ॥१०४॥
२. त्रयोदशकादारभ्य षोडशांतं द्विभागाख्यं ३. सप्तदशकादारभ्य चतुर्विंशतिस्तत्पर्यंतं प्राप्ताख्यं ४. पंचविंशतेरारभ्य यावदेकत्रिंशत्कवलभोजनं किंचिदूनमवमोदर्यमुक्तंच.५इत्येवं पंचविधमवमौदर्यमिति. है| उक्तं च-अप्पाहार १ अबड्ढा २ । दुभाग ३ पत्ता ४ तहेव किंचूणा ५॥ अट्ठ १ दुवालस २ सोलस ६३। चउवीस ४ तहेक्कतीसा य ५॥१॥ एवं द्रव्येणोपाधिभूतेनावमोदर्यमित्यर्थः. ॥ १५ ॥ अथ | ४ क्षेत्रावमोदर्यमाह
॥ मूलम् ॥--गामे नगरे तह राय-हाणि निगमे य आगरे पल्ली ॥ खेडे कबडदोणमुह-पट्टणमडंबसंबाहे ॥ १६ ॥ आसमपए विहारे । सन्निवेसे समायघोसे य । थलसेणाखंधारे । सत्थे संवदृकोट्टे य ॥ १७ ॥ वाडेसु य रत्थासु य । घरेसु वा एवमेत्तियं वित्तं ॥ कप्पई उ एवई । एवं
खित्तेणओ भवे ॥ १८ ॥ तिमृभिर्गाथाभिः कुलकं॥व्याख्या।।-एवमित्यमुना प्रकारेण हृदयस्थप्रकारेण 5 एतावन्नियतमानं क्षेत्र पर्यटितुंमम वर्तते इति, एवमादिग्रहशालादिपरिग्रहः, अद्यैतावत्प्रमाणं भिक्षार्थं
॥१०४२॥
*********
*
For Private And Personal Use Only