________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
॥१११८॥
SCGER-CHAC
RECEKAC+CE
काले च पुरुषो दुरंतो दुःखी, एवममुना प्रकारेण भावेऽतृप्तः संकल्पेऽसंतुष्टोऽदत्तानि च समाचरन् दुः-६ सटोक खितो भवति. कथंभूतः सः? अनिश्रो निश्रारहितः, धर्मशुक्लाभ्यां रहित आर्तरौद्राभ्यां सहित इत्यर्थः.
॥ मूलम् ॥-भावाणुरत्तस्स नरस्स एवं । कत्तो सुहं हज कयावि किंचि ॥ तत्थोवभोगेवि PIकिलेसदुक्खं । निवत्तई जस्स कएण दुक्खं ॥ ९७ ॥ व्याख्या-एवममुना प्रकारेण भावानुरक्तस्य, 1 | भावे स्वाभिप्रायेऽनुरक्तो भावानुरक्तस्तस्य, कदापि कुतः सुखं भवेत् ? कुतोऽपि कदापि किमपि सुखं न स्यादित्यर्थः. तत्र च भावोपभोगेऽपि संकल्पविकल्पानुरागेऽपि चिरकालचिंतनेऽपि क्लेशदःखमतृप्तिलाभजनितं क्लेशरूपं दुःखं निर्वर्तयत्युत्पादयति. पुनर्यस्य कृते, यस्य भावोपभोगेऽपि विषयचिंतनाद्यर्थ नरस्य दुःखं स्यात्. ॥ ९७॥
॥ मूलम् ॥-एमेव भाभि गओ पओसं । उवेइ दुक्खोहपरंपराओ॥ पदुद्यांचत्तो य चिणाइ कम्मं । जं से पुणो होइ दुहं विवागे ॥ ९८ ॥ व्याख्या-एवमेव यथा भावे रागं प्राप्तो दुःखौघ
॥१११८॥ परंपरया प्रदुष्टचित्तः सन्नष्टप्रकारकं कर्म चिनोति. तथा भावे चित्ताभिप्राये प्रदेषं गतो जंतुर्दुःखौघ
HOLARS
For Private And Personal Use Only