________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उतरा.
सटोक
॥१११७॥
॥ मूलम् ॥-भावे अतत्ते य परिग्गहंमि । सत्तोवसत्तो न उवेइ तुहिं ॥ अतुठ्ठिदोसेण दुही परस्स | लोभाविले आययई अदत्तं ॥ ९४ ॥ व्याख्या-भावे शुभाशुभाध्यवसायेऽतृप्तोऽसंतुष्टो | जनः परिग्रहे सक्तो भवति, सामान्येन रक्तो भवति. ततश्च सामान्येन सक्तः सन्नुपसक्तोऽत्यंतासक्तो भवति. एतादृशश्च संस्तुष्टिं नोपैति. अतुष्टिदोषेण दुःखी सन् परस्यान्यस्य द्रव्यादौ लोभाविलो लोभकलुषोऽदत्तमादत्ते. ॥ ९४ ॥
॥ मूलम् ॥-तहाभिभूयस्स अदत्तहारिणो । भावे अतत्तस्स परिग्गहे य । मायामुसं वढ्इ लोभदोसा । तत्थावि दुक्खा न विमुच्चइ से ॥ ९५॥ व्याख्या-तृष्णाभिभूतस्याऽदत्तहारिणः पुनर्भावे भावविषये, परिग्रहे विषयादिमिलनेऽतृप्तस्य पुरुषस्य लोभदोषान्मायामृषा वर्धते, तत्रापि मृषाभाषणेऽपि स मृषाभाषी दुःखान्न विमुच्यते. ॥ ९५ ॥
॥ मूलम् ॥-मोसस्स पच्छाय पुरच्छओ य । पओगकाले य दुही दुरंते । एवं अदत्ताणि समायरंतो। भावे अतत्तो दुहिओ अणिस्सो॥ २६ ॥ व्याख्या-मृषावाक्यस्य पश्चात्पुरतश्च प्रयोग
॥१११७॥
For Private And Personal Use Only