________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥१११९॥
परंपरया प्रदुष्टचित्तः सन् तत्कर्म चिनोति वनाति, यत्कर्म तस्य जीवस्य विपाके कर्मवेदनकाले | दुःखं दुःखविधायि भवति. ॥ ९८॥
॥ मूलम् ॥-भावे विरत्तो मणुओ विसोगो। एएण दुक्खोहपरंपरेण ॥न लिप्पई भवमझे वसंतो । जलेण वा पुक्खरिणीपलासं ॥ ९९ ॥ व्याख्या-भावे विरक्तः संकल्पाद्विमुक्तो मनुष्य एतया पूर्वोक्तया दुःखौघपरंपरया भवमध्ये वसन्नपि न लिप्यते. कीदृशः सः? विशोको विगतशोकः. केन कमिव ? जलेन पद्मिनीपत्रमिव. ॥ ९९ ॥ एताभिस्त्रयोदशगाथाभिर्भावाधिकारः संपूर्णः, अथ पूर्वोक्तार्थमेवोपसंहरन्नाह
॥ मूलम् ॥-एविंदियत्था य मणस्स अत्था । दुक्खस्स हेऊ मणुयस्स रागिणो ॥ ते चेव थोपि कयाइ दुक्ख । न वोयरागस्स करिति किंचि ॥१०० ॥ व्याख्या-एवं पूर्वोक्तप्रकारेण रागिणो रागद्वेषसहितस्य मनुष्यस्येंद्रियार्थाः, इंद्रियाणां चक्षुरादीनामा विषया रूपादयश्च पुनर्मनसोऽर्थाः
|+१११९॥ संकल्पविकल्पा दुःखहेतवो भवंतीत्यध्याहारः, ते एवेंद्रियार्था मनसोऽर्थाश्च कदापि किंचिस्तोकमपि
For Private And Personal Use Only