________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटोक
SAEXA
उत्तरा- दुःखं वीतरागस्य न कुर्वति. यो हि जितेंद्रियो भवति, स एव वीतराग उच्यते, स एवेंद्रियार्थानां | ॥११२०॥
मनःसंकल्पानां च जेता स्यात्, यश्चेदृशो न भवेत्, स च सुखभाक् न स्यात्, यथा जिनपालकः. अत्र जिनपालककथा. ॥ १० ॥
॥ मूलम् ॥-न कामभोगा समयं उचिंति । न यावि भोगा विगई उविति ॥जे तप्पओसी |य परिग्गहे अ । सो तेसु मोहा विगई उवेइ ॥१॥ व्याख्या-कामभोगाः शमतां नोपयांति, च, इ पुनर्भोगा विकृतिमपि क्रोधादिरूपां विकारबुद्धिमपि नोपयांति. शमस्य क्रोधादेश्च भोगाः कारणं न |
भवंतीति भावः तर्हि को हेतुरित्याह-यस्तत्प्रद्वेषी तेषु कामभोगेषु प्रद्वेषो यस्य स तत्प्रद्वेषी, भोगेषु विरागी, च पुनः परिग्रहीतेषु भोगेषु परिग्रही परिग्रहबुद्धिमान् भवति, स जीवो मोहाद्रागद्वेषाद्विकृतिमुपैति, यदा हि विषयेषु रागबुद्धिं विधत्ते, तदा भोगासक्तो भवति, यदा च विषयेषु द्वेषबुद्धिं विधत्ते, तदा विषयेभ्यो विरक्तो भवतीति. तस्मात्कामभोगाः शमतायाः क्रोधादिकषायाणां च कारणी- G॥११२०॥ भवितुं नाहतीत्यर्थः ॥१॥ अथ विकृतेः खरूपमाह
For Private And Personal Use Only