________________
Shri Mahavir Jain Aradhana Kendra
www.kobarth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा.
सटोक
महतामपि ॥ इत्युक्तेः ॥ ४॥ इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीवल्लभग- णिविरचितायां जीवाजीवविभक्तिनामकं षट्त्रिंशमध्ययनं संपूर्ण. ३६. ॥ श्रीरस्तु.॥
॥१२९७॥
+%%5453
॥ अथ टोकाकारस्य प्रशस्तिः॥ गच्छे स्वच्छतरे बृहत्खरतरे जागृद्यशोभासुरे । श्रीमान् सूरिरभृजिनादिकुशलः प्रौढप्रतापान्वितः ॥ यन्नाम स्मृतमात्रमेव हृदये विघ्नौघविद्रावणे । संधत्ते महिमानमत्र विततं दत्ते मनोवांछितं ॥१॥ तच्छिष्यो विनयप्रभः समभवत् श्रोपाठकः पुण्यवान् । सिद्धांतोदधितत्वरत्ननिकराविकारदेवाचलः ॥ यद्वाक्सिंधुरपाकरोन्मतिमतां मिथ्यामलं मानसं । श्रोत्रद्वारगता महातिसरला हृद्यानवद्या सदा ॥२॥ तदनु सदनं कारुण्यस्य प्रभावनिधिर्महान् । विजयतिलकः ख्यातो भूमी बभूव महामतिः ॥ सकलविशदोपाध्यायानां शिरोमणिसन्निभः । विविधविबुधश्रेणिस्तुत्यः सदागम
KARAKPCACIR-CHCARR-२
॥१२९७॥
For Private And Personal Use Only