SearchBrowseAboutContactDonate
Page Preview
Page 1227
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobarth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा. सटोक महतामपि ॥ इत्युक्तेः ॥ ४॥ इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीवल्लभग- णिविरचितायां जीवाजीवविभक्तिनामकं षट्त्रिंशमध्ययनं संपूर्ण. ३६. ॥ श्रीरस्तु.॥ ॥१२९७॥ +%%5453 ॥ अथ टोकाकारस्य प्रशस्तिः॥ गच्छे स्वच्छतरे बृहत्खरतरे जागृद्यशोभासुरे । श्रीमान् सूरिरभृजिनादिकुशलः प्रौढप्रतापान्वितः ॥ यन्नाम स्मृतमात्रमेव हृदये विघ्नौघविद्रावणे । संधत्ते महिमानमत्र विततं दत्ते मनोवांछितं ॥१॥ तच्छिष्यो विनयप्रभः समभवत् श्रोपाठकः पुण्यवान् । सिद्धांतोदधितत्वरत्ननिकराविकारदेवाचलः ॥ यद्वाक्सिंधुरपाकरोन्मतिमतां मिथ्यामलं मानसं । श्रोत्रद्वारगता महातिसरला हृद्यानवद्या सदा ॥२॥ तदनु सदनं कारुण्यस्य प्रभावनिधिर्महान् । विजयतिलकः ख्यातो भूमी बभूव महामतिः ॥ सकलविशदोपाध्यायानां शिरोमणिसन्निभः । विविधविबुधश्रेणिस्तुत्यः सदागम KARAKPCACIR-CHCARR-२ ॥१२९७॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy