SearchBrowseAboutContactDonate
Page Preview
Page 1228
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥१२९८ ॥ २ 6 www.kobatirth.org मर्मवित् ॥ ३ ॥ तुष्टा वाचकपुगवाय तपसा ध्यानेन शीलेन वा । यस्मै पार्श्वजिनांहिसेवनपरा पद्मा ददो वाग्वरं ॥ शिष्यान् भूरितरांश्चकार स ततः श्रीक्षेत्रशाखा ततः । शाखीव व्यरुचत्तया च मरुतां | श्रीक्षेमकीर्तिर्गुरुः ॥ ४ ॥ सुशिष्यं क्षेमस्य प्रकटशमशिक्षां प्रददतं । ह्युपाध्यायं ध्यानं हृदि जिनवराणां विदधतं ॥ महामेधानावागम जलधिलब्धोत्तमतटं । तपोरत्नं रत्नं मुनिषु भजत भ्रांतिरहितं ॥ ५ ॥ तच्छयोऽभूद्भेदको दुर्नयाना -माचारज्ञोऽन्वर्थेनामा पृथिव्यां ॥ सत्साधूनां पाठको द्वादशांग्या - स्तेजोराजः पाठकः पापहंता । ६ ॥ तत्सद्विनेय इह वाचकमुख्य आसो – द्विद्याविनोदभवनं भुवनादिकीर्तिः ॥ श्रीहर्षकुंजरगणिश्च तदीयशिष्यो । वैराग्यमेव स च वाचकमुद्दधार ॥ ७ ॥ लब्धिमंडनगणिश्च ततोऽभूद्वाचको विबुधवृंदसुद्यः ॥ हेमकांतिविनयांकितगात्रो । दुर्निवारहृतमारविकारः ॥ ८ ॥ तच्छिष्यः परवादिवृंदवदनप्रोद्मृतयुक्त्युच्छल - त्कल्लोलोकरचंचलस्य महतो दुर्वादवारांनिधेः ॥ निःपाने विलसन्मतिर्वरयतिर्यः कुंभजन्माकृति - लक्ष्मोकीर्तिरिति स्फुरद्गुणततिः श्रीमानभूत्पाठकः ॥ ९ ॥ श्रीमल्लक्ष्मीको र्ति सत्पाठकस्य । द्वो गुर्वाज्ञाकारिणौ सद्विनेयौ ॥ तत्राप्येको For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटोक ॥१२९८ ॥
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy