________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटार्क
उत्तरा॥१२९६
संयुक्तान्. अनंताश्च ते आगमाश्चानंतागमाः शब्दपरिच्छित्तिप्रकाराः, तथा पर्यवाश्चार्थपर्यवरूपाः, अनंतागमाश्च पर्यवाश्चानंतागमपर्यवाः, तैरनंतागमपर्यवैः, शब्दार्थनयैः पर्यायार्थनयैश्च संयुक्तान्..
|मूलम् ॥-जोगविहोइ बहित्ता । एए जो लहइ सुत्तअत्थं वा ॥ भासेइ य भवियजणो । सो पावइ निजरां विउलां ॥३॥ व्याख्या-स भव्यो विपुलां निर्जरां प्राप्नोति. स कः ? यो योगः विधि वहित्वा योगोपधानतपोऽनुष्ठानविधिं कृत्वैतानुत्तराध्यायान् सूत्रार्थतो लभेत. पश्चाद् गुरुमुखा| त्सूत्रार्थ लब्ध्वा परं भाषेत, स क्षीणकर्मा भवतीत्यर्थः. ॥३॥
॥ मूलम-जस्साढत्ता एए । कहवि समप्पंति विग्घरहियस्स ॥ सो लक्खिजइ भवो। पुवरिसि एव भासंति ॥ ४ ॥ व्याख्या-स मनुष्यो भव्यो मुक्तिगामोति लक्ष्यते, पूर्वर्षयः पूर्वाचार्या एवं भाषते. स इति कः? यस्य पुरुषस्य विघ्नरहितस्य निर्विघ्नस्य सतः कथमपि यत्नेनाप्यते उत्तराध्यायाः ‘आढत्ता' पठनायारब्धाः संतः समाप्यंते संपूर्णीभवंति, स भव्यो भाग्यवान् ज्ञेय इत्यर्थः, भाग्यवतः पुरुषस्यैव निर्विघ्नमेतेऽध्यायाः संपूर्णीभवंति. यतः-श्रेयांसि बहविघ्नानि । भवंति
A575453
॥१२९६॥
%
For Private And Personal Use Only