________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
॥८२६॥
RECASTER
मागए ॥७॥ व्याख्या-स गौतमोऽपि ग्रामानुग्रामं विहरन् श्रावस्त्यां नगर्यामागतः कीदृशो गौ-1||
सटीक तमः? द्वादशांगवित्, एकादशांगानि दृष्टिवादसहितानि येन गौतमेन संपूर्णानि ज्ञातानीत्यर्थः. पुनः कीदृशो गौतमः? बुद्धो ज्ञाततत्वः. पुनः कीदृशः? शिष्यसंघसमाकुलः ॥ ७॥
॥ मूलम् ॥-कोहगं णाम उजाणं । तम्मि नगरमंडले ॥ फासुए सिजसंथारे । तत्थ वासमुवागए ॥८॥ व्याख्या-तस्याः श्रावस्त्या नगर्या मंडले परिसरे क्रोष्टुकं नामोद्यानं वर्तते. तत्र | प्रासुके शय्यासंस्तारे वासमवस्थानमुपागतःप्राप्तः. ॥८॥
॥ मूलम् ॥-केसीकुमारसमणे । गोयमे य महाजसे ॥ उभओवि तत्थ विहरिंसु । आलीणा सुसमाहिया ॥९॥ व्याख्या केशीकुमारश्रमणश्च पुनौतम एतावुभावपि व्यवाहार्टामागातां. | कीदृशौ तावुभौ ? महायशसौ, पुनः कीदृशौ? आलीनौ मनोवाकायगुप्तिष्वाश्रितो, पुनः कीदृशौ? सुसमाहितौ सम्यक्समाधियुक्तौ. ॥९॥
P ८२६॥ मूलम् ॥-उभओ सीससंघाणं । संजयाणं तवस्सिणं ॥ तत्थ चिंता समुप्पन्ना । गुणवं
%ARRRRRRRRRRCE
For Private And Personal Use Only