________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तराहा ताण ताइणं ॥१०॥ व्याख्या-तत्र तस्यां श्रावस्त्यामुभयोः केशीगौतमयोः शिष्यसंघानां संयतानां ||5||
सटीक तपखिना साधूनां गुणवतां ज्ञानदर्शनचारित्रवतां त्रायिणां षड्जीवरक्षाकारिणां परस्परावलोकना८२७॥॥
चिंता समुत्पन्ना, विचारः समुत्पन्नः. ॥१०॥ | ॥मूलम् ॥–केरिसो वा इमो धम्मो । इमो धम्मो व केरिसो ॥ आयारधम्मपणिही । इमा | वा सा व केरिसी ॥ ११॥ व्याख्या-अयमस्मत्संबंधी धर्मः कीदृशः? वा इति विकल्पे, वशब्दोR! ऽपि वार्थे, वाऽथवाऽयं धमों दृश्यमानगणभृच्छिष्यसंबंधी कीदृशः? पुनरयमाचारधर्मप्रणिधिरस्माकं | कीदृशः? पुनरेतेषां वाचारधर्मप्रणिधिः कीदृशः? प्राकृतत्वाल्लिंगव्यत्ययः, आचारोवेषधारणादिकोबा
ह्यः क्रियाकलापः,स एव धर्मस्तस्य प्रणिधिर्व्यवस्थापनमाचारधर्मप्रणिधिः पृथक् पृथक कथं ? सर्वज्ञोक्तस्य धर्मस्य तत्साधनानां च भेदे हेतुं ज्ञातुमिच्छाम इति भावः ॥ ११ ॥ ॥ मूलम् ॥-चाउजामो य जो धम्मो । जो इमो पंचसिक्स्विओ ॥ देसिओ वद्धमाणेणं ।
॥८२७१ पासेण य महामुणी ॥ १२॥ अचेलगोय जो धम्मो । जो इमो संतरुत्तरो॥ एककज्जपवन्नाणं ।
RECALCREAXERCASHBAR
For Private And Personal Use Only