SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir सटीकं उत्तरा- वयादिना शुद्धस्यैषणाय ग्रहणाय चरेत्, प्रासुकपानीयग्रहणाय गृहस्थगृहे ब्रजेदित्यर्थः, ॥ ४ ॥ अथ ग्रामनगरादिभ्यो बहिर्वनाटव्यादिमार्गे व्रजन् साधुश्चेत्तृपया पीडितः स्यात्तदापि तृषापरीषहं सहेन्न ॥४६॥ तु तत्र साधुनैवं ज्ञातव्यमत्र कोऽपि गृहस्थोदाता न दृश्यतेऽहं स्वयमेव जलं गृहीत्वा पिबामि. तदेव | मार्गवैषम्यमाह- छिन्नेति' एतादृशेषु पथिषु मार्गेषु पूर्वोक्तस्तपस्वी पिपासापरीषहं तितिक्षेत सहेत, कीदृशेषु? पथिषु छिन्नो गत आपातो लोकानां गमनागमनं येभ्यस्त छिन्नापातास्तेषु, कीदृशः? 2 स्वयं तपस्व्यातुरस्तृषाया आकुलतनुः, पुनः कीदृशः? सुपिपासितः, सुतरामतिशयेन पिपासितोऽत्यंतं तृषितः, पुनः कीदृशः? परिशुष्कमुखो गतनिष्टीवनत्वेन शुष्कताल्लुजिह्वोष्टः. पुनः कीदृशः? हा एतादृशोऽप्यदीनः ॥ ५॥ अत्र धनमित्रकथा उजयिन्यां धनमित्रो वणिक्, धनशर्मनाम्ना स्वसुतेन समं प्रबजितः. अन्यदा मागें क्षुल्लकस्तृTo पीडिता नदी दृष्ट्वा पित्रावादि वत्स! पिब जलं पश्चादालोचनया दोषशुद्धिर्भाविनी, इत्युक्ते क्षुल्लो | नेच्छति, ततः पिता साधुः स्वशंकानिरासार्थ शीघ्र नदीमुत्तीर्याग्रे गतः, क्षुल्लो नद्यां प्रविष्टो जलांज 3000000000000000000000 1000000000000000000000 198 For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy