________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyarmandie
उत्तरा
सटीक
॥१३७॥
POOం కంగంణంతల
पडुपन्ननेरइया बुज्झीजिस्संति, एवं जाव वेमाणियंति. एतदालापकार्थमसावित्थं विचारितवान्, सर्वे नैरयिका देवाश्च यदि व्युच्छेदं प्राप्स्यतीत्यत्र रहस्यमुक्तं, तदावश्यं सर्वनैरयिकादयः क्षणविनश्वराः संतीति क्षणक्षयवादं प्ररूपयन्नसावेकदा राजगृहे गतः, तत्र शौल्किकैः श्रावकैः तं कुट्टयि| तुमारेभे. स प्राह यूयं श्राद्धाः, वयं साधवः, कथं कुट्यतेश्रावका ऊचुभवन्मतेन वयं श्राद्धा भवद्भिदृष्टास्ते विनष्टाः, वयं तु नवीना एवोत्पन्नाः, ये भवंतो यतयः पूर्वमस्माभिदृष्टास्ते विनष्टाः, यूयं तु नवीना एव क्षणक्षयवादित्वाद्भवन्मतस्येति श्रावकैः स शिक्षितः प्रतिबुद्धः इति चतुर्थनिह्नवोदा हरणं. (४) अथ पंचमनिहवोदाहरणं| वीराद द्विशताष्टाविंशतिवर्षेषु गतेषु उल्लकानदीतीरे एकस्मिन् खेटवनपुरे उल्लकातीताभिधानं वनमस्ति, तत्र महागिरिशिष्यो धनगुप्त उल्लकातीतपरत्रतीरे तिष्टति, तस्य शिष्यो गंगाचार्यः पूर्वतीरे तिष्टति, स स्वगुरुवंदनार्थं परत्र तीरे जिगमिषुनद्यामुत्तरन् खल्वाटमस्तकत्वेनाधः शीतमुपरि
10॥१३७॥ चातप इति क्रियाद्वयं युगपदेवानुभवन् ' जुगवं दो नत्थि उवओगा' इति भगवद्वचनमन्यथा
For Private And Personal Use Only