SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटीक ॥१३६॥ 0000000000000000000006 योगानुद्वाहयंतो हृदयशृलेन रात्रावकस्मान्मृताः, स्वर्ग जग्मुः. तत्रोपयोगे दत्ते स्नेहात्स्वदेहमधिष्टाय | शिष्याणामागाढयोगक्रियाः पूर्णाश्चक्रुः, अन्यं च नवीनमाचार्य संस्थाप्य सर्वेषां स्ववृत्तांतं निवेद्य स्वस्थानं ययुः, तच्छिष्यास्तत्स्वरूपं दृष्ट्वाऽव्यक्तमतं प्रतिपन्नाः, न ज्ञायते को देवः कः श्रमण इति चिंतयंति वदंति च, न कोऽपि कंचिद्वंदते, सर्वोऽपि व्यवहारस्तैलृप्तः. एकदा ते सर्वेऽपि राजगृहं गताः,। तत्र परमश्रावकेण मौर्यवंशोत्पन्नेन बलभद्रनृपेण तत्प्रतिबोधाय चौरा एते इति कृत्वा धृताः, यष्टिमुष्ट्यादिभिर्मारिताः, ते कथयति भो महाराज ! त्वं श्रमणोपासकः, वयं श्रमणाः, कस्मादस्माकमन) कारयसि ? राज्ञोक्तमेव मा वदंतु, युष्माकमव्यक्तं मतं, तदनुसारेण न विद्मो वयं यद्भवंतः श्रमणा भवन्मतापेक्षया वयं न श्रमणोपासकाः, इत्यादि वाग्युक्तिभिः ते प्रतिबुद्धाः. इति तृतीयनिहवाव्यक्तमतसाधूदाहरणं. (३). अथ चतुर्थनिहवोदाहरणं यथा वीरात् २२० वर्षेषु गतेषु मिथिलायां लक्ष्मीगृहोद्याने महागिरिशिष्यः कोडिन्यनामास्ति, तस्यापि शिष्योऽश्वमित्रः, अन्यदानुप्रवादपूर्वस्य नैपुणिकनामकं वस्तु पठन्निममालापकं पठितवान्, यथा-सव्वे 3000000000000000000000 ॥१३६ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy