SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा ॥४०७॥ 10000000000000089900 क्रमः, ये पुन!य भक्तकाले भोजनकाले भिक्षुकं पूर्वोक्तलक्षणं मुनिं वध्यथ, यष्ट्यादिभिस्ताडयथ. ते यूयं पतंगसेनाः शलभसमूहा अग्निं प्रस्कंदथ इव, आक्रमथ इव. कोऽर्थः? यथा पतंगसेना अनि |वधाय प्रविश्यमाना म्रियंते, तथा यूयं मरिष्यथ इत्यर्थः. ॥ २७॥ ॥ मूलम् ॥सीसेण एवं सरणं उवेह । समागया सबजणेण तुप्भे ॥ जइ इच्छह जीवियं वा धणं वा । लोगंपि एसो कुविओडहिजा ॥ २८ ॥ व्याख्या-भो ब्राह्मणाः! तुम्भे इति यूयं सर्वजनेन सर्वकुटुंबेन समागताः संमिलिताः संत एनं तपस्विनं शोर्षेण मस्तकेन शरणं उपेत? शिरःप्रणामपूर्व सर्वेऽप्यागत्यायमेवास्माकं शरणमित्युक्त्वा अभ्युपागच्छत ? यदि यूयं जीवितं वाथवा धनमिहेच्छथ, | यत एषः साधुस्तपस्वी कुपितः सन् लोकं समस्तं नगरादिकं दहेत्. ॥ २८॥ मूलम् ॥-अवहेडियपिट्टिसउत्तमंगे । पसारिया बाहु अकम्मचिट्टे ॥ निप्भेरियच्छे रुहिरं वमंते । उद्धंमुहे निग्गयजीहनित्ते ॥ २९ ॥ ते पासिआ खंडिअ कट्ठभूए । विमणो विखिन्नो अह माहणो सो ॥ इसिं पसाएइ सभारियाओ। हीलं च निंदं च खमाह भंते ॥३०॥ व्याख्या-अथा 00688000000000000000 al॥४०७॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy