SearchBrowseAboutContactDonate
Page Preview
Page 1101
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥११७१॥ www.kobatirth.org तथा पुन सागरोपमे पल्योपमासंख्येयभागयुक्ते उत्कृष्टा स्थितिस्तेजोलेश्याया भवति तत्र व्यंतरभवनपतिदेवानाश्रित्य तेजोलेश्यायाः स्थितिर्दशवर्षसहस्राण्युक्ता, पुनर्हे सागरोपमे पल्योपमासंख्येयभागयुक्ते, इयं तु द्वितीयदेवलोकापेक्षया तेजोलेश्याया उत्कृष्टा स्थितिरुक्तेति तात्पर्य ॥ ५३ ॥ ॥ मूलम् ॥ - जा तेऊए ठिई खलु । उक्कोसा सा उ समयमज्झहिया || जहन्नेणं पद्माए । | दसमुहुत्ताहिया उ उक्कोसा ॥ ५४ ॥ व्याख्या - या तेजोलेश्यायाः खलु निश्चयेनोत्कृष्टा स्थितिर्वर्तते सा तु सैव स्थितिः समयाभ्यधिका पद्मलेश्यायाः स्थितिर्ज्ञेया. इयं तु पद्मलेश्याया जघन्या स्थितिस्तृतीयसनत्कुमारदेवलोकापेक्षया भवति. उत्कृष्टा तु पद्मलेश्याया दशसागरोपमाण्यं तर्मुहूतधिकानि स्थितिर्भवति. इयं च पद्मलेश्यायाः स्थितिः पंचमब्रह्मदेवलोकापेक्षया ज्ञेया ॥ ५४ ॥ ॥ मूलम् ॥ - जा पाए ठिई खलु । उक्कोसा सा उ समयमज्झहिया ॥ जहन्नेणं सुक्काए । तेत्तीस मुहुत्तमज्झहिया ॥ ५५ ॥ व्याख्या - या पद्मलेश्यायाः खलु निश्चयेनोत्कृष्टा स्थितिर्वर्तते, सैव स्थितिरेकसमयाभ्यधिका जघन्येन शुक्लायाः स्थितिर्भवति. इयं शुक्ललेश्यायाः स्थितिः षष्टस्य लांत For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीक ॥११७१॥
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy