________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallassagersuri Gyarmandie
उत्तरा
११७२॥
कदेवलोकस्यापेक्षयोक्ता. अथ पुनः शुक्ललेश्याया उत्कृष्टा स्थितिस्त्रयस्त्रिंशत्सागरोपमाण्यंतर्मुहर्ता- दिसटोक भ्यधिकानि भवति. इयं स्थितिस्तु पंचानुत्तरविमानापेक्षया ज्ञेया.॥५५|| अथ लेश्यानां गतिद्वारमाह
॥ मूलम् ॥-किण्हा नीला काऊ । तिपिणवि एया उ अहमलेसाओ ॥ एयाहिं तिहिं जीवो । दुग्गइं उववजई ॥ ५६ ॥ व्याख्या-कृष्णा नीला कापोती, एतास्तिस्रोऽपि लेश्या अधमा ज्ञेयाः. | एताभिस्तिमृभिर्जीवो दुर्गतिमुपपद्यते. ॥ ५६ ॥
॥ मूलम् ॥-तेउ पह्मा सुक्का । तिणित्ति एयाओ धम्मलेसाओ ॥ एयाहिं तिहिं जीवो। सुग्गइं उक्वजई ॥ ५७ ॥व्याख्या-तैजस्याद्यास्तेजःपद्मशुक्ला एतास्तिस्रोऽपि लेश्या धर्मा धर्मनि- | बंधिन्यो ज्ञेयाः. एताभिस्तिमृभिलेश्याभिर्जीवः सद्गतिमुपपद्यते. ॥ ५७ ॥
॥ मूलम् ॥-लेसाहिं सवाहिं । पढमे समयंमि परिणयाहिं तु ॥ न हु कस्सवि उववाओ। परे भवे अस्थि जीवस्स ॥ ५८ ॥ लेसाहिं सवाहिं । चरमे समयंमि परिणयाहिं तु ॥ नवि कस्सवि ॥११७२॥ उववाओ। परे भवे अस्थि जीवस्स ॥ ५९॥ युग्मं ॥ व्याख्या सर्वाभिलेश्याभिः कृष्णनोलकापो
GHASANGHARELCCESCAMOHANG
For Private And Personal Use Only