SearchBrowseAboutContactDonate
Page Preview
Page 1100
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ११७० ॥ www.kobatirth.org ॥ मूलम् ॥ - तेण परं वुच्छामि । तेउलेसा जहा सुरगणाणं ॥ भुवणवइवाणमंतर - जोइ - | सवेमाणियाणं च ॥ ५१ ॥ व्याख्या - ततः परं 'भुवणवइवाणमंतर जोइसवेमाणियाणं' इति भुवनप तिव्यंतरज्योतिष्कवैमानिकानां सुरगणानां यथा येन प्रकारेण तेजोलेश्या जघन्योत्कृष्टस्थित्या भवति, तथाहं वक्ष्यामि ॥ ५१ ॥ ॥ मूलम् ॥ - पलिओवमं जहन्ना । उक्कोसा सागरा उ दोन्निहिया ॥ पलियमसंखिजेणं । होइ भागेण तेऊ ॥ ५२ ॥ व्याख्या- तेजोलेश्याया जघन्या स्थितिः पल्योपमं भवति, उत्कृष्टा स्थितिस्तु द्वे सागरोपमे अधिके पल्योपमासंख्येयेन भागेन भवति. इयं परमा स्थितिस्तेजोलेश्याया भवति. इयं च सामान्योपक्रमेऽपि वैमानिकनिकायविषयतया ज्ञेया. तत्र सौधर्मेशानदेवानां जघन्योत्कृष्टाभ्यामेतावदायुर्वर्तते. उपलक्षणाच्छेषनिकायानामपि तेजोलेश्याया स्थितिज्ञेया ॥ ५२ ॥ ॥ मूलम् ॥ - दसवाससहस्साइं । तेऊए टिई उ जहणिया होइ ॥ दोन्नुदही पलिओवमअसंखभागं च उक्कोसा ॥ ५३ ॥ व्याख्या - तेजोलेश्यायाः स्थितिर्दशवर्षसहस्राणि जघन्या भवति. For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीक ॥११७०॥
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy