________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ ११७० ॥
www.kobatirth.org
॥ मूलम् ॥ - तेण परं वुच्छामि । तेउलेसा जहा सुरगणाणं ॥ भुवणवइवाणमंतर - जोइ - | सवेमाणियाणं च ॥ ५१ ॥ व्याख्या - ततः परं 'भुवणवइवाणमंतर जोइसवेमाणियाणं' इति भुवनप तिव्यंतरज्योतिष्कवैमानिकानां सुरगणानां यथा येन प्रकारेण तेजोलेश्या जघन्योत्कृष्टस्थित्या भवति, तथाहं वक्ष्यामि ॥ ५१ ॥
॥ मूलम् ॥ - पलिओवमं जहन्ना । उक्कोसा सागरा उ दोन्निहिया ॥ पलियमसंखिजेणं । होइ भागेण तेऊ ॥ ५२ ॥ व्याख्या- तेजोलेश्याया जघन्या स्थितिः पल्योपमं भवति, उत्कृष्टा स्थितिस्तु द्वे सागरोपमे अधिके पल्योपमासंख्येयेन भागेन भवति. इयं परमा स्थितिस्तेजोलेश्याया भवति. इयं च सामान्योपक्रमेऽपि वैमानिकनिकायविषयतया ज्ञेया. तत्र सौधर्मेशानदेवानां जघन्योत्कृष्टाभ्यामेतावदायुर्वर्तते. उपलक्षणाच्छेषनिकायानामपि तेजोलेश्याया स्थितिज्ञेया ॥ ५२ ॥
॥ मूलम् ॥ - दसवाससहस्साइं । तेऊए टिई उ जहणिया होइ ॥ दोन्नुदही पलिओवमअसंखभागं च उक्कोसा ॥ ५३ ॥ व्याख्या - तेजोलेश्यायाः स्थितिर्दशवर्षसहस्राणि जघन्या भवति.
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटीक
॥११७०॥