________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा- शपरीषहः सोढव्यः. अथ कश्चिदाकोशको दुर्वचनवादा साधोधमपि कुर्यात्, तदा तमपि सहेत, 8 सटीक ॥७९॥
अतस्तत्परीषहमाह
मलम् ॥-हओ न संजले भिक्खू । मणंपि न पओसए ॥ तितिक्खं परमं नच्चा । भिक्ख ||
विचिंतए ॥ २६ ॥ समणं संजयं दंतं । हणिज्जा कोइ कच्छई। नस्थि जीवस्स नासत्ति । का एवं पेहिज संजए ॥ २७॥ व्याख्या-भिक्षुः साधुर्हतो यष्ट्यादिभिस्ताडितो न संज्ज्वलेन्न क्रोधाभ्मातः |
सात मनोऽपि न प्रद्वेषयेत्, चित्तं संद्वेषं न कुर्यादित्यर्थः किं कृत्वा? तितिक्षां क्षमा परमामत्कृष्टां ज्ञात्वा दशविधसाधुधर्मे क्षांतिमुत्कृष्टां विचार्य भिक्षुर्धम विचिंतयेत्. मम धर्म एव रक्षणीय इति
विचिंतयेदित्यर्थः ॥ २६ ॥ कश्चिद् दुष्टः कुत्रचिदनार्यदेशे श्रमणं साधुं हन्यात्, प्राणापहारमपि कुर्याकानदा संयतः साधुरेवं संप्रेक्षेत विचारयेत्, एवमिति किं? जीवस्य नाशो नास्ति, शरीरस्य नाशो मिटानेन च शरीरनाशे जीवनाशः, कीदृशं साधुं? संयतं जितेंद्रियं, पुनः कीदृशं ? दांतं क्रोधादि
॥७९॥ समाधना मनस्येवं चिंतनीयं कदाचिदहमस्मिन् शरीरनाशावसरे क्रोधं करिष्यामि तदा मम
0000000000000000000001
For Private And Personal Use Only