________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandie
उत्तरा
सटोक
॥११२८॥
--ॐॐ
तीनां बंधः स्यात्, तदर्थमिहाध्ययने कर्मप्रकृतय उच्यते
॥ मूलम् ॥-अट्टकम्माई वुच्छामि । आणुपुर्वि जहक्कम्म॥जहिं बद्धो अयं जोवो । संसारे परिवनई ॥१॥ व्याख्या-हे जंबू ! अहं यथाक्रममानुपूर्व्याऽनुक्रमेण तान्यष्ट कर्माणि वक्ष्यामि. नियंते मिथ्यात्वापिरतिकषाययोगैहेंतुभिजीवेनेति कर्माण्यष्टसंख्यानि. ययप्यानुपूर्वी त्रिधा रीते, तथापि यथाक्रम पूर्वानुपूर्व्या, प्राकृतत्वालतोयास्थाने प्रथमा, तानि कानि कर्माणि? यर टभिः कर्मभिर्वद्धो नियंत्रितोऽयं जीवः संसारे चतुर्गतिभ्रमणे परिवर्तते, विविधान् पर्यायान् प्रानोति. ॥१॥
॥ मूलम् ।।-नाणावरणं चेव । दसणावरणं तहा॥ वेयणिजहा मोहं । आउकम्म तहेव य ॥२॥ नामकम्मं च गोयं च | अंतरायं तहेव य ।। एवमेयाई कम्माई। अठेव उ समासओ ॥३॥ गुग्नं व्याख्या....एवममुना प्रकारेणैतान्यष्टो कर्माणि समासतः संक्षेपतो ज्ञेयानोति शेषः, एतानि कानि ? तत्र प्रथमं ज्ञानावरणं, ज्ञानं मतिश्रुतावधिमनःपर्यवकेवललक्षणं, आवृणोत्याच्छादयतीति ज्ञानावरणं, यथा नेत्रं पट आवृणोति, तद् ज्ञानावरणं कर्म प्रथम. १. चैव पदपूरणे. तथा द्वितीयं
C॥११२८॥
ॐॐ--
For Private And Personal Use Only