________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
1 ॥ मूलम् ॥-अणाइकालप्पभवस्स एसो । सवस्स दुक्खस्स पमोक्खमग्गो ॥ वियाहिओ जं] सटोकं
समुविच्च सत्ता । कमेण अच्चंतसुही भवंतित्तिबेमि ॥ ११ ॥ व्याख्या-तीर्थकररेष सर्वस्य संसार॥११२७॥
दुःखस्य प्रमोक्षमागों व्याख्यातः. यं प्रमोक्षमार्ग क्रमेण समुपेत्य सम्यक् प्रतिपद्य सत्वाः प्राणिनोFऽत्यंत सुखिनो भवंति. कीदृशस्य सर्वस्य दुःखस्य ? अनादिकालप्रभवस्येत्यहं ब्रवोमीति सुधर्मास्वामी
जंबूस्वामिनं प्राह. ।। ११ ॥ इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकोर्तिगणिशिष्यलक्ष्मीवल्लभगणिविरचितायां द्वात्रिंशत्तमं प्रमादस्थानाख्यमध्ययनं संपूर्ण. ॥ ३२॥ श्रीरस्तु.॥
hanumaCO3004BREETIRECENTERSTARCATIONaveena
॥ अथ त्रयास्त्रिंशत्तममध्ययनं प्रारभ्यते॥
RECROCOCCA
॥११२७॥ पूर्वस्मिन्नध्ययने प्रमादपरिहार उक्तः, तथा प्रमादस्थानान्युक्तानि, तैः प्रमादैः कृत्वा कर्मप्रकृ-13
For Private And Personal Use Only