________________
Shri Mahavir Jain Aradhana Kendra
www kobatirth.org
Acharya Shri Kailassagarsur Gyarmandie
सटोर्क
RALA
उत्तरा- हवइ पोरिसी ॥ १३ ॥ अंगुलं सत्तरत्तेणं । पक्खेण य दुअंगुलं ॥ वट्ठए हायए वावि । मासेणं घउ॥९१२॥
| रंगुलं ॥ १४ ॥ युग्मं ॥ व्याख्या-अयमानायः सूत्रेऽनुक्तोऽपि गुरुकुलवासाद् ज्ञेयः, दक्षिणं कर्ण सू.
र्यसन्मुख विधाय जानुमध्ये तर्जन्यंगुलीछायामूवीभूय पादैर्गणयेत् , आषाढे आषाढ्यां पूर्णिमायां टू द्विपद्या छायया पौरुषी स्यात, यदा जानुच्छाया द्वाभ्यां पादाभ्यां प्रमिता स्यात्तदा प्रहरप्रमाणं दिनं ज्ञेयमिति भावः. एवं पौषीपूर्णिमायां चतुःपद्या पौरुषी स्यात्, चतुर्भिः पादैः प्रहरं दिनं स्यात, चैत्रीपूर्णिमायामाश्विन्यां पूर्णिमायां त्रिपद्या पौरुषी स्यात्, त्रिभिः पादैः प्रहरं दिनं ज्ञेयमिति भावः. शेषमासदिनेषु पौरुष्यानयनविधिमाह-सप्तरात्रेण सप्ताहोरात्रेण साधेनांगुलं, एवं पक्षेण द्वथंगुलं,
दक्षिणायने कर्कसिंहकन्यातुलवृश्चिकधने संक्रांतिषट्के वर्धते. एवं मकरादिषट्के उत्तरायणे साध 2 सप्ताहोरात्रेणांगुलं, पक्षेण इथंगुलं हीयते, मासेन चतुरंगुलं. एवं दक्षिणायने वर्धते, उत्तरायणे च
हीयते, श्रावणादिमासषट्के वर्धते, माघादिमासषट्के हीयते. पुनर्यदा केषुचिन्मासेषु चतुर्दशदिनैः पक्षः स्यात्, तदा सप्तरात्रेणाप्यंगुलवृद्धिहान्या न कश्चिदपि दोषः ॥ १४ ॥ अथ चतुर्दश
TAITARA
For Private And Personal Use Only